| RājNigh, 13, 106.1 | |
| sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / | Context |
| RCūM, 15, 13.3 | |
| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Context |
| RHT, 17, 1.1 | |
| iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt / | Context |
| RHT, 5, 53.1 | |
| evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / | Context |