| RArṇ, 15, 189.1 |
| vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / | Context |
| RArṇ, 16, 40.1 |
| yadvā vimalavaikrāntavaṅganāgāni rītikā / | Context |
| RArṇ, 16, 40.2 |
| saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ // | Context |
| RArṇ, 16, 48.1 |
| vimalena ca nāgena kāpālī parameśvarī / | Context |
| RArṇ, 7, 2.2 |
| mākṣiko vimalaḥ śailaś capalo rasakastathā / | Context |
| RArṇ, 7, 5.2 |
| vimalastrividho devi śuklaḥ pītaśca lohitaḥ // | Context |
| RArṇ, 7, 6.2 |
| kulatthakodravakvāthaiḥ mākṣikaṃ vimalaṃ tathā / | Context |
| RArṇ, 7, 16.1 |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ / | Context |
| RArṇ, 8, 33.2 |
| kāntābhraśailavimalā milanti sakalān kṣaṇāt // | Context |
| RArṇ, 8, 45.1 |
| kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca / | Context |
| RArṇ, 8, 58.2 |
| vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | Context |
| RArṇ, 8, 59.1 |
| lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / | Context |
| RArṇ, 8, 70.1 |
| tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam / | Context |
| RArṇ, 8, 72.1 |
| kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet / | Context |
| RājNigh, 13, 139.1 |
| vimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam / | Context |
| RājNigh, 13, 140.1 |
| vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / | Context |
| RCint, 7, 109.2 |
| rambhātoyena vā pāko ghasraṃ vimalaśuddhaye // | Context |
| RCūM, 10, 1.1 |
| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Context |
| RCūM, 10, 85.1 |
| vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / | Context |
| RCūM, 10, 86.2 |
| marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // | Context |
| RCūM, 10, 88.1 |
| āṭarūṣajalasvinno vimalo vimalo bhavet / | Context |
| RCūM, 10, 90.1 |
| ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / | Context |
| RHT, 11, 6.1 |
| raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam / | Context |
| RHT, 18, 2.1 |
| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / | Context |
| RHT, 18, 13.1 |
| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Context |
| RHT, 18, 25.1 |
| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Context |
| RHT, 18, 28.1 |
| śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca / | Context |
| RHT, 18, 41.2 |
| rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // | Context |
| RHT, 5, 27.2 |
| kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // | Context |
| RHT, 5, 29.2 |
| vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // | Context |
| RHT, 9, 12.1 |
| kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / | Context |
| RMañj, 3, 79.2 |
| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // | Context |
| RPSudh, 5, 2.1 |
| krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā / | Context |
| RPSudh, 5, 95.2 |
| vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // | Context |
| RRÅ, V.kh., 10, 10.1 |
| lohaparpaṭamākṣīkaṃ kaṃkuṣṭhaṃ vimalābhrakam / | Context |
| RRÅ, V.kh., 3, 86.1 |
| suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / | Context |
| RRÅ, V.kh., 5, 7.1 |
| evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ / | Context |
| RRS, 2, 1.1 |
| abhravaikrāntamākṣīkavimalādrijasasyakam / | Context |
| RRS, 2, 89.1 |
| vimalastrividhaḥ prokto hemādyastārapūrvakaḥ / | Context |
| RRS, 2, 90.2 |
| marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // | Context |
| RRS, 2, 92.1 |
| āṭarūṣajale svinno vimalo vimalo bhavet / | Context |
| RRS, 2, 92.3 |
| āyāti śuddhiṃ vimalo dhātavaśca yathā pare // | Context |
| RRS, 2, 95.1 |
| ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / | Context |
| RRS, 2, 96.1 |
| vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam / | Context |
| RRS, 5, 184.2 |
| pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca // | Context |