| BhPr, 1, 8, 107.1 |
| śvetadvīpe purā devyā krīḍantyā rajasāplutam / | Context |
| BhPr, 1, 8, 108.1 |
| prasṛtaṃ yadrajastasmādgandhakaḥ samabhūttataḥ / | Context |
| RArṇ, 12, 348.2 |
| strīrajo vyāghramadhyasthaṃ padmasūtreṇa veṣṭayet // | Context |
| RArṇ, 13, 18.1 |
| mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Context |
| RArṇ, 14, 2.2 |
| tadrajo rasarājasya bandhane jāraṇe hitam // | Context |
| RArṇ, 14, 50.1 |
| bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Context |
| RArṇ, 15, 183.1 |
| nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / | Context |
| RArṇ, 16, 2.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Context |
| RArṇ, 16, 3.1 |
| punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ / | Context |
| RArṇ, 6, 90.2 |
| ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / | Context |
| RArṇ, 6, 91.1 |
| śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ / | Context |
| RArṇ, 7, 60.1 |
| evaṃ saṃkrīḍamānāyāstavābhūt prasṛtaṃ rajaḥ / | Context |
| RArṇ, 7, 60.2 |
| tadrajo'tīva suśroṇi sugandhi sumanoharam // | Context |
| RArṇ, 7, 61.1 |
| rajasaścātibāhulyāt vāsaste raktatāṃ yayau / | Context |
| RArṇ, 7, 62.2 |
| ūrmibhiste rajovastraṃ nītaṃ madhye payonidheḥ // | Context |
| RCint, 3, 53.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Context |
| RCūM, 10, 128.3 |
| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Context |
| RMañj, 3, 4.1 |
| śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / | Context |
| RMañj, 3, 4.2 |
| kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // | Context |
| RRÅ, V.kh., 18, 11.1 |
| mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Context |
| RRÅ, V.kh., 3, 46.2 |
| punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam // | Context |
| RRÅ, V.kh., 3, 88.1 |
| rajasvalārajomūtrai rasakaṃ bhāvayeddinam / | Context |
| RRÅ, V.kh., 4, 13.2 |
| bhāvayedātape tadvannārīṇāṃ rajasā punaḥ // | Context |
| RRÅ, V.kh., 7, 15.2 |
| jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // | Context |
| RRS, 2, 2.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Context |
| RRS, 2, 163.2 |
| rajaḥśūlaṃ ca nārīṇāṃ kāsaṃ śvāsaṃ ca hidhmikām // | Context |
| RRS, 3, 6.1 |
| evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ / | Context |
| RRS, 3, 6.2 |
| tadrajo 'tīva suśroṇi sugandhi sumanoharam // | Context |
| RRS, 3, 7.1 |
| rajasaścātibāhulyādvāsaste raktatāṃ yayau / | Context |
| RRS, 3, 8.2 |
| ūrmibhistadrajovastraṃ nītaṃ madhye payonidheḥ // | Context |
| RRS, 3, 57.0 |
| kāsīsaṃ śuddhimāpnoti pittaiśca rajasā striyāḥ // | Context |