| ÅK, 1, 25, 22.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Context |
| ÅK, 1, 26, 61.2 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Context |
| RArṇ, 12, 141.1 |
| nāginīkandasūtendraṃ raktacitrakasaṃyutam / | Context |
| RCint, 6, 43.2 |
| mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ // | Context |
| RCūM, 10, 2.2 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Context |
| RCūM, 10, 102.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Context |
| RCūM, 11, 5.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Context |
| RCūM, 11, 89.2 |
| upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // | Context |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context |
| RCūM, 16, 54.2 |
| ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // | Context |
| RCūM, 16, 82.2 |
| dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ // | Context |
| RCūM, 4, 24.1 |
| sāritastena sūtendro vadane vidhṛto nṛṇām / | Context |
| RCūM, 5, 63.1 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Context |
| RCūM, 5, 146.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RMañj, 1, 3.2 |
| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Context |
| RPSudh, 1, 130.1 |
| bandhamāyāti sūtendraḥ sārito guṇavān bhavet / | Context |
| RPSudh, 2, 27.2 |
| bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // | Context |
| RRÅ, V.kh., 20, 82.1 |
| nāginīkandasūtendraraktacitrakamūlakam / | Context |
| RRS, 10, 49.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RRS, 2, 2.3 |
| balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi // | Context |
| RRS, 2, 109.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Context |
| RRS, 3, 17.2 |
| āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Context |
| RRS, 3, 31.2 |
| vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet // | Context |
| RRS, 3, 51.2 |
| upatiṣṭhati sūtendramekatvaṃ guṇavattaram // | Context |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Context |
| RRS, 8, 21.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Context |
| RRS, 9, 65.3 |
| sūtendrarandhanārthaṃ hi rasavidbhir udīritam // | Context |