| ÅK, 1, 25, 98.2 |
| bahireva drutīkṛtya ghanasatvādikaṃ khalu // | Context |
| ÅK, 2, 1, 4.2 |
| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / | Context |
| RArṇ, 8, 42.1 |
| ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam / | Context |
| RCint, 3, 40.0 |
| jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam // | Context |
| RCint, 3, 41.0 |
| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // | Context |
| RCint, 3, 57.1 |
| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Context |
| RCint, 3, 90.1 |
| ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ / | Context |
| RCint, 3, 99.2 |
| kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati / | Context |
| RCint, 3, 113.2 |
| yathā pañcabhirevaṃ grāsair ghanasattvaṃ jārayitvādau / | Context |
| RCint, 3, 141.2 |
| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Context |
| RCint, 3, 191.1 |
| ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ / | Context |
| RCint, 3, 193.1 |
| ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya / | Context |
| RCint, 4, 36.2 |
| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Context |
| RCint, 8, 241.1 |
| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Context |
| RCūM, 10, 1.1 |
| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Context |
| RCūM, 10, 3.1 |
| rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ / | Context |
| RCūM, 10, 21.1 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet / | Context |
| RCūM, 10, 22.1 |
| rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam / | Context |
| RCūM, 10, 33.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Context |
| RCūM, 10, 33.2 |
| bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam // | Context |
| RCūM, 10, 34.1 |
| saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam / | Context |
| RCūM, 16, 4.1 |
| ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / | Context |
| RCūM, 16, 15.1 |
| yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / | Context |
| RCūM, 16, 16.1 |
| evaṃ vaṅgena nāgena ghanasattvaṃ caredrasaḥ / | Context |
| RCūM, 16, 40.1 |
| ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam / | Context |
| RCūM, 16, 44.1 |
| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Context |
| RCūM, 4, 99.1 |
| bahireva drutīkṛtya ghanasattvādikaṃ khalu / | Context |
| RHT, 10, 6.2 |
| nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti // | Context |
| RHT, 11, 3.1 |
| ghanasatvaṃ khalu raviṇā rasāyane dvaṃdvakaṃ yojyam / | Context |
| RHT, 11, 4.1 |
| mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca / | Context |
| RHT, 11, 5.1 |
| mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā / | Context |
| RHT, 11, 12.2 |
| bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam // | Context |
| RHT, 13, 8.1 |
| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Context |
| RHT, 14, 10.2 |
| nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam // | Context |
| RHT, 3, 1.1 |
| ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ / | Context |
| RHT, 3, 16.2 |
| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Context |
| RHT, 3, 17.1 |
| anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Context |
| RHT, 4, 1.2 |
| vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // | Context |
| RHT, 4, 7.1 |
| sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / | Context |
| RHT, 4, 9.1 |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Context |
| RHT, 4, 15.1 |
| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Context |
| RHT, 4, 16.1 |
| satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / | Context |
| RHT, 4, 18.1 |
| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Context |
| RHT, 4, 20.1 |
| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / | Context |
| RHT, 4, 21.1 |
| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / | Context |
| RHT, 4, 22.1 |
| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / | Context |
| RHT, 4, 24.1 |
| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Context |
| RHT, 4, 24.1 |
| cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / | Context |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Context |
| RHT, 5, 1.1 |
| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Context |
| RHT, 6, 13.1 |
| pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau / | Context |
| RHT, 8, 1.1 |
| jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām / | Context |
| RHT, 8, 6.2 |
| vāsitamapi vāsanayā ghanavaccāryaṃ ca jāryaṃ ca // | Context |
| RMañj, 6, 153.1 |
| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Context |
| RPSudh, 1, 102.2 |
| evaṃ ghanasatvaṃ hi sādhayet // | Context |
| RPSudh, 1, 104.1 |
| sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / | Context |
| RPSudh, 5, 24.1 |
| vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam / | Context |
| RRÅ, V.kh., 10, 59.2 |
| indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam // | Context |
| RRÅ, V.kh., 12, 1.2 |
| tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya // | Context |
| RRÅ, V.kh., 20, 10.1 |
| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Context |
| RRS, 2, 3.1 |
| rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ / | Context |
| RRS, 2, 20.3 |
| evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet // | Context |
| RRS, 2, 25.1 |
| payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam / | Context |
| RRS, 2, 26.2 |
| rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam // | Context |
| RRS, 2, 35.1 |
| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Context |
| RRS, 2, 46.1 |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Context |
| RRS, 8, 82.1 |
| bahireva drutiṃ kṛtvā ghanasattvādikaṃ khalu / | Context |