| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Context |
| RArṇ, 12, 186.3 |
| ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // | Context |
| RCint, 3, 66.2 |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Context |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Context |
| RCint, 8, 65.1 |
| triphalāyā rase pūte tadākṛṣya tu nirvapet / | Context |
| RCint, 8, 229.2 |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Context |
| RMañj, 6, 199.1 |
| piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / | Context |
| RSK, 1, 9.1 |
| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Context |