BhPr, 2, 3, 135.2 |
tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Context |
RArṇ, 12, 186.3 |
ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // | Context |
RCint, 3, 66.2 |
vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Context |
RCint, 6, 58.1 |
puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Context |
RCint, 8, 65.1 |
triphalāyā rase pūte tadākṛṣya tu nirvapet / | Context |
RCint, 8, 229.2 |
tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Context |
RMañj, 6, 199.1 |
piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / | Context |
RSK, 1, 9.1 |
vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Context |