| ÅK, 1, 25, 44.2 |
| mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // | Context |
| ÅK, 1, 25, 62.2 |
| nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca // | Context |
| ÅK, 1, 26, 37.1 |
| yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca / | Context |
| ÅK, 1, 26, 44.1 |
| khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ / | Context |
| ÅK, 1, 26, 44.2 |
| sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca // | Context |
| ÅK, 1, 26, 49.2 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Context |
| ÅK, 1, 26, 50.1 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Context |
| ÅK, 1, 26, 51.2 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // | Context |
| ÅK, 1, 26, 53.1 |
| yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / | Context |
| ÅK, 1, 26, 63.2 |
| nirudhya mūṣayorvaktraṃ vālukāyantrake kṣipet // | Context |
| ÅK, 1, 26, 65.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Context |
| ÅK, 1, 26, 73.1 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam / | Context |
| ÅK, 1, 26, 91.1 |
| niruddhaṃ vipacedetannālikāyantramīritam / | Context |
| ÅK, 2, 1, 68.2 |
| śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham // | Context |
| ÅK, 2, 1, 85.1 |
| śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham / | Context |
| BhPr, 2, 3, 38.2 |
| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // | Context |
| RAdhy, 1, 48.1 |
| utthāpayen nirudhyātha pātrasampuṭamadhyagam / | Context |
| RājNigh, 13, 110.2 |
| sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // | Context |
| RCint, 2, 8.0 |
| no preview | Context |
| RCint, 3, 91.2 |
| tena niruddhaprasaro niyamyate badhyate ca sukham // | Context |
| RCint, 6, 25.2 |
| ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // | Context |
| RCūM, 10, 45.1 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca / | Context |
| RCūM, 10, 76.2 |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Context |
| RCūM, 10, 77.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Context |
| RCūM, 10, 89.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Context |
| RCūM, 10, 119.1 |
| liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / | Context |
| RCūM, 11, 37.1 |
| samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / | Context |
| RCūM, 12, 33.1 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / | Context |
| RCūM, 14, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // | Context |
| RCūM, 14, 60.2 |
| tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // | Context |
| RCūM, 14, 187.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Context |
| RCūM, 14, 195.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Context |
| RCūM, 14, 199.2 |
| āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca // | Context |
| RCūM, 16, 4.2 |
| kṛttapakṣo niruddhādhvā rajyate badhyate rasaḥ // | Context |
| RCūM, 16, 43.3 |
| nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // | Context |
| RCūM, 16, 75.1 |
| ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ / | Context |
| RCūM, 4, 46.2 |
| mūṣāmadhye nirudhyātha dhmānādutthāpitaṃ punaḥ // | Context |
| RCūM, 4, 64.2 |
| nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // | Context |
| RCūM, 5, 37.1 |
| tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca / | Context |
| RCūM, 5, 44.1 |
| khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ / | Context |
| RCūM, 5, 44.2 |
| sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // | Context |
| RCūM, 5, 49.2 |
| nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Context |
| RCūM, 5, 50.1 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Context |
| RCūM, 5, 51.2 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // | Context |
| RCūM, 5, 53.1 |
| yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca / | Context |
| RCūM, 5, 65.1 |
| nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / | Context |
| RCūM, 5, 66.2 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // | Context |
| RCūM, 5, 74.2 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Context |
| RCūM, 5, 94.2 |
| niruddhaṃ vipacetprājño nālikāyantramīritam // | Context |
| RHT, 16, 18.1 |
| niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / | Context |
| RHT, 16, 23.1 |
| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Context |
| RHT, 4, 3.2 |
| tena niruddhaprasaro niyamyate badhyate ca sukham // | Context |
| RKDh, 1, 1, 29.3 |
| sphītakena nirudhyātha poṭalīṃ kārayed bhṛśam // | Context |
| RKDh, 1, 1, 53.1 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca / | Context |
| RKDh, 1, 1, 93.2 |
| nirudhya mūṣayorvaktraṃ vālukāyantragaṃ pacet // | Context |
| RKDh, 1, 1, 96.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Context |
| RKDh, 1, 1, 96.2 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca // | Context |
| RKDh, 1, 1, 147.1 |
| tatrauṣadhaṃ vinikṣipya nirundhyād bhāṇḍakānanam / | Context |
| RKDh, 1, 1, 148.2 |
| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā / | Context |
| RKDh, 1, 2, 41.1 |
| no preview | Context |
| RMañj, 2, 34.1 |
| dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / | Context |
| RMañj, 5, 5.2 |
| adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca // | Context |
| RMañj, 6, 8.2 |
| mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // | Context |
| RMañj, 6, 29.1 |
| varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca / | Context |
| RMañj, 6, 304.2 |
| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // | Context |
| RPSudh, 5, 95.1 |
| nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca / | Context |
| RPSudh, 5, 126.2 |
| nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset // | Context |
| RRÅ, R.kh., 2, 33.1 |
| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Context |
| RRÅ, R.kh., 4, 12.2 |
| śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // | Context |
| RRÅ, R.kh., 7, 31.1 |
| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Context |
| RRÅ, R.kh., 7, 51.2 |
| pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca // | Context |
| RRÅ, R.kh., 8, 18.1 |
| adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca / | Context |
| RRÅ, R.kh., 8, 24.1 |
| nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / | Context |
| RRÅ, R.kh., 8, 83.2 |
| golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // | Context |
| RRÅ, V.kh., 12, 38.1 |
| arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / | Context |
| RRÅ, V.kh., 12, 44.1 |
| arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / | Context |
| RRÅ, V.kh., 12, 50.3 |
| mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // | Context |
| RRÅ, V.kh., 13, 39.2 |
| śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // | Context |
| RRÅ, V.kh., 14, 100.2 |
| pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // | Context |
| RRÅ, V.kh., 16, 94.1 |
| pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt / | Context |
| RRÅ, V.kh., 17, 13.2 |
| tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // | Context |
| RRÅ, V.kh., 17, 23.1 |
| tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / | Context |
| RRÅ, V.kh., 18, 155.1 |
| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Context |
| RRÅ, V.kh., 19, 27.1 |
| udaraṃ sīvayetsūtreṇaiva bhāṇḍe nirudhya tat / | Context |
| RRÅ, V.kh., 19, 43.1 |
| kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / | Context |
| RRÅ, V.kh., 20, 11.1 |
| mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / | Context |
| RRÅ, V.kh., 20, 100.1 |
| tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca / | Context |
| RRÅ, V.kh., 3, 41.2 |
| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Context |
| RRÅ, V.kh., 3, 43.1 |
| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Context |
| RRÅ, V.kh., 4, 27.1 |
| ācchādya tena kalkena śarāveṇa nirudhya ca / | Context |
| RRÅ, V.kh., 6, 34.1 |
| vidhāya lepakalkena tato mūṣāṃ nirudhya ca / | Context |
| RRÅ, V.kh., 6, 105.1 |
| dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā / | Context |
| RRÅ, V.kh., 9, 102.2 |
| samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca // | Context |
| RRS, 2, 34.2 |
| śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca // | Context |
| RRS, 2, 94.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Context |
| RRS, 2, 125.2 |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Context |
| RRS, 2, 128.1 |
| nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca / | Context |
| RRS, 2, 151.1 |
| liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / | Context |
| RRS, 2, 156.1 |
| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / | Context |
| RRS, 3, 81.1 |
| samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / | Context |
| RRS, 4, 38.2 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // | Context |
| RRS, 5, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // | Context |
| RRS, 5, 57.2 |
| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Context |
| RRS, 5, 221.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Context |
| RRS, 5, 229.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Context |
| RRS, 9, 25.1 |
| tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / | Context |
| RRS, 9, 40.2 |
| niruddhaṃ vipacetprāgvan nālikāyantram īritam // | Context |
| RRS, 9, 54.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Context |
| RRS, 9, 54.2 |
| mallapālikayormadhye mṛdā samyaṅ nirudhya ca // | Context |
| RRS, 9, 56.1 |
| sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca / | Context |
| RRS, 9, 66.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Context |