| ÅK, 1, 25, 34.2 |
| pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // | Context |
| ÅK, 1, 25, 63.1 |
| śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu / | Context |
| ÅK, 1, 26, 211.2 |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā // | Context |
| ÅK, 1, 26, 214.2 |
| śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ // | Context |
| RCūM, 10, 45.2 |
| samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ // | Context |
| RCūM, 10, 119.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RCūM, 10, 123.2 |
| mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // | Context |
| RCūM, 11, 61.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / | Context |
| RCūM, 14, 187.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Context |
| RCūM, 14, 195.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Context |
| RCūM, 16, 67.1 |
| pradhmāto'pi na yātyeva naiva kiṃcitprahīyate / | Context |
| RCūM, 5, 137.1 |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / | Context |
| RCūM, 5, 140.1 |
| śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ / | Context |
| RMañj, 3, 29.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / | Context |
| RPSudh, 10, 34.1 |
| pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu / | Context |
| RPSudh, 10, 37.2 |
| āpūrya kokilair gartaṃ pradhamedekabhastrayā / | Context |
| RPSudh, 10, 39.1 |
| gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ / | Context |
| RPSudh, 5, 127.1 |
| pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Context |
| RRÅ, R.kh., 5, 12.1 |
| pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ / | Context |
| RRS, 10, 42.1 |
| āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā / | Context |
| RRS, 10, 44.2 |
| śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ / | Context |
| RRS, 2, 35.1 |
| samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam / | Context |
| RRS, 2, 151.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RRS, 2, 158.1 |
| mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham / | Context |
| RRS, 3, 100.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / | Context |
| RRS, 5, 221.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Context |
| RRS, 5, 229.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Context |
| RRS, 8, 34.0 |
| pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam // | Context |