| RCint, 6, 70.2 |
| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Context |
| RCint, 7, 86.1 |
| śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / | Context |
| RCūM, 10, 23.1 |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare / | Context |
| RCūM, 10, 49.2 |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā // | Context |
| RCūM, 10, 125.1 |
| bharjayellohadaṇḍena bhasmībhavati niścitam / | Context |
| RCūM, 14, 194.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Context |
| RPSudh, 2, 32.2 |
| bharjayeddhūrtatailena saptāhājjāyate mukham // | Context |
| RPSudh, 3, 57.1 |
| tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / | Context |
| RPSudh, 5, 32.1 |
| bharjitaṃ daśavārāṇi lohakharparakeṇa vai / | Context |
| RPSudh, 5, 32.2 |
| agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Context |
| RPSudh, 5, 49.1 |
| bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ / | Context |
| RRÅ, R.kh., 8, 82.1 |
| bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ / | Context |
| RRÅ, R.kh., 8, 84.2 |
| apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // | Context |
| RRÅ, V.kh., 8, 120.1 |
| bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / | Context |
| RRS, 2, 37.2 |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare // | Context |
| RRS, 2, 47.1 |
| goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā / | Context |
| RRS, 5, 109.2 |
| pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // | Context |
| RRS, 5, 228.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Context |
| ŚdhSaṃh, 2, 11, 101.1 |
| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / | Context |
| ŚdhSaṃh, 2, 12, 105.1 |
| madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Context |