| ÅK, 2, 1, 337.2 |
| pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit // | Context |
| BhPr, 2, 3, 135.2 |
| tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam // | Context |
| RAdhy, 1, 309.2 |
| vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Context |
| RArṇ, 12, 186.3 |
| ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // | Context |
| RCint, 3, 66.2 |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Context |
| RCint, 6, 58.1 |
| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Context |
| RCint, 8, 65.1 |
| triphalāyā rase pūte tadākṛṣya tu nirvapet / | Context |
| RCint, 8, 229.2 |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Context |
| RKDh, 1, 2, 25.1 |
| śatādipuṭapakṣe mudganibhān dhātukhaṇḍān kṛtvā puṭayet vastrapūtaṃ ca na kuryāt / | Context |
| RMañj, 6, 199.1 |
| piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / | Context |
| RRÅ, V.kh., 10, 44.1 |
| grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet / | Context |
| RRÅ, V.kh., 10, 73.2 |
| vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Context |
| RRÅ, V.kh., 10, 80.2 |
| vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Context |
| RRÅ, V.kh., 14, 8.2 |
| vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet // | Context |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Context |
| RRÅ, V.kh., 19, 75.2 |
| paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // | Context |
| RRÅ, V.kh., 19, 76.2 |
| vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam // | Context |
| RSK, 1, 9.1 |
| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Context |