| ÅK, 1, 26, 154.2 |
| lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // | Context |
| BhPr, 2, 3, 148.2 |
| samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet // | Context |
| BhPr, 2, 3, 185.2 |
| savastrakuṭṭitamṛdā mudrayedanayormukham // | Context |
| BhPr, 2, 3, 193.1 |
| mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ / | Context |
| RAdhy, 1, 407.1 |
| prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet / | Context |
| RCūM, 5, 101.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // | Context |
| RKDh, 1, 1, 89.1 |
| savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām / | Context |
| RKDh, 1, 1, 172.1 |
| ekatra kuṭṭayet sarvaṃ mṛttikā vajravad bhavet / | Context |
| RKDh, 1, 1, 204.3 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham / | Context |
| RKDh, 1, 1, 225.3 |
| tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ / | Context |
| RKDh, 1, 1, 232.1 |
| tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam / | Context |
| RKDh, 1, 1, 254.2 |
| kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam // | Context |
| RMañj, 5, 57.2 |
| taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale // | Context |
| RPSudh, 3, 27.1 |
| saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / | Context |
| RRÅ, R.kh., 4, 32.2 |
| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Context |
| RRÅ, R.kh., 9, 31.1 |
| kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / | Context |
| RRÅ, V.kh., 19, 121.2 |
| cūrṇatulyairguggulubhiḥ sarvamekatra kuṭṭayet // | Context |
| RRÅ, V.kh., 19, 127.1 |
| yāmaikaṃ kuṭṭayetsiddho divyo dhūpaḥ śivoditaḥ / | Context |
| RRS, 10, 7.2 |
| lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // | Context |
| RRS, 2, 45.2 |
| nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā // | Context |
| RRS, 2, 46.2 |
| tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret // | Context |