| BhPr, 2, 3, 242.1 | 
	| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Context | 
	| RAdhy, 1, 115.2 | 
	| trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham // | Context | 
	| RArṇ, 12, 109.2 | 
	| niśāsu prajvalennityaṃ nāhni jvalati pārvati / | Context | 
	| RArṇ, 4, 19.2 | 
	| ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet // | Context | 
	| RCint, 8, 140.2 | 
	| kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ // | Context | 
	| RCint, 8, 167.2 | 
	| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Context | 
	| RCint, 8, 186.1 | 
	| trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ / | Context | 
	| RCint, 8, 189.2 | 
	| sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam // | Context | 
	| RCūM, 15, 64.1 | 
	| ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine / | Context | 
	| RPSudh, 2, 94.2 | 
	| golasya svedanaṃ kāryamahobhiḥ saptabhistathā // | Context | 
	| RRĂ…, V.kh., 6, 30.2 | 
	| kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ // | Context | 
	| RRS, 11, 117.2 | 
	| cullyopari pacec cāhni bhasma syāllavaṇopamam // | Context | 
	| RSK, 1, 9.1 | 
	| vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani / | Context | 
	| RSK, 2, 18.1 | 
	| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Context | 
	| ŚdhSaṃh, 2, 12, 155.2 | 
	| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Context |