| ÅK, 1, 25, 5.2 |
| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve / | Context |
| ÅK, 1, 25, 5.3 |
| arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā // | Context |
| ÅK, 1, 25, 45.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Context |
| ÅK, 2, 1, 9.2 |
| svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam // | Context |
| ÅK, 2, 1, 37.1 |
| athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Context |
| ÅK, 2, 1, 66.2 |
| samaṃ snuhyarkapayasā mardayeddivasadvayam // | Context |
| ÅK, 2, 1, 86.2 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // | Context |
| ÅK, 2, 1, 116.2 |
| snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam // | Context |
| ÅK, 2, 1, 208.2 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // | Context |
| ÅK, 2, 1, 209.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context |
| BhPr, 1, 8, 205.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ / | Context |
| BhPr, 2, 3, 16.1 |
| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ / | Context |
| BhPr, 2, 3, 106.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ / | Context |
| BhPr, 2, 3, 122.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Context |
| BhPr, 2, 3, 159.2 |
| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Context |
| BhPr, 2, 3, 211.2 |
| arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Context |
| BhPr, 2, 3, 212.1 |
| veṣṭayed arkapatraiśca samyaggajapuṭe pacet / | Context |
| BhPr, 2, 3, 255.1 |
| arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ / | Context |
| KaiNigh, 2, 143.2 |
| arkendukāntamaṇayau muktāmarakatādayaḥ // | Context |
| RAdhy, 1, 34.2 |
| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Context |
| RAdhy, 1, 100.2 |
| śvetārkau śigrudhattūramṛgadūrvā harītakī // | Context |
| RAdhy, 1, 139.1 |
| mātuliṅgakanakasyāpi vārkatoyena mardayet / | Context |
| RAdhy, 1, 311.1 |
| vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Context |
| RAdhy, 1, 313.1 |
| mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet / | Context |
| RArṇ, 11, 89.1 |
| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Context |
| RArṇ, 12, 265.1 |
| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Context |
| RArṇ, 12, 305.2 |
| kartā hartā svayaṃ siddho jīveccandrārkatārakam // | Context |
| RArṇ, 12, 317.2 |
| nīlakuñcitakeśaśca jīveccandrārkatārakam // | Context |
| RArṇ, 12, 322.2 |
| hematvaṃ labhate nāgo bālārkasadṛśaprabham // | Context |
| RArṇ, 12, 335.2 |
| yāvaccandrārkajīvitvam anantabalavīryavān // | Context |
| RArṇ, 12, 368.1 |
| prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā / | Context |
| RArṇ, 14, 26.2 |
| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Context |
| RArṇ, 15, 35.2 |
| bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam // | Context |
| RArṇ, 15, 64.2 |
| sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet // | Context |
| RArṇ, 15, 76.1 |
| candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam / | Context |
| RArṇ, 15, 128.3 |
| śatāṃśena tu candrārkaṃ vedhayet suravandite // | Context |
| RArṇ, 15, 178.1 |
| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Context |
| RArṇ, 15, 180.1 |
| tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ / | Context |
| RArṇ, 15, 182.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / | Context |
| RArṇ, 15, 183.2 |
| vākucī brahmabījāni snuhyarkakṣīrasaindhavam / | Context |
| RArṇ, 15, 184.3 |
| snuhyarkapayasā yuktaṃ peṣayennigalottamam // | Context |
| RArṇ, 15, 192.1 |
| kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu / | Context |
| RArṇ, 16, 20.1 |
| śaṅkhenaivārkadugdhena puṭena śatavāpitam / | Context |
| RArṇ, 16, 57.2 |
| pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham // | Context |
| RArṇ, 16, 87.2 |
| taptahemanibhākāro bālārkasadṛśaprabhaḥ // | Context |
| RArṇ, 16, 108.2 |
| snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā / | Context |
| RArṇ, 17, 42.2 |
| amlena tridinaṃ piṣṭvā tārārkau melayet samau // | Context |
| RArṇ, 17, 64.2 |
| snuhyarkakṣīraciñcāmlavajrakandasamanvitām / | Context |
| RArṇ, 17, 65.1 |
| snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet / | Context |
| RArṇ, 17, 95.2 |
| godhāvatī vajravallī śvetārkaḥ śakravāruṇī // | Context |
| RArṇ, 17, 115.1 |
| ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / | Context |
| RArṇ, 17, 117.2 |
| niṣekāt kurute hema bālārkasadṛśaprabham // | Context |
| RArṇ, 17, 130.2 |
| sitārkapattratoyena puṭo varṇaprado bhavet // | Context |
| RArṇ, 5, 15.2 |
| kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā // | Context |
| RArṇ, 5, 34.1 |
| snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī / | Context |
| RArṇ, 6, 32.1 |
| gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ / | Context |
| RArṇ, 6, 34.1 |
| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / | Context |
| RArṇ, 6, 103.1 |
| karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam / | Context |
| RArṇ, 6, 119.1 |
| etaistu marditaṃ vajraṃ snuhyarkapayasā tathā / | Context |
| RArṇ, 7, 8.1 |
| mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam / | Context |
| RArṇ, 7, 106.1 |
| snuhyarkakṣīralavaṇakṣārāmlaparilepitam / | Context |
| RArṇ, 7, 116.1 |
| snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ / | Context |
| RArṇ, 7, 133.1 |
| arkāpāmārgamusalīniculaṃ citrakaṃ tathā / | Context |
| RArṇ, 7, 140.2 |
| snuhyarkonmattahalinī pāṭhā cottaravāruṇī // | Context |
| RArṇ, 7, 149.1 |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Context |
| RArṇ, 8, 59.2 |
| mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ / | Context |
| RArṇ, 8, 63.2 |
| candrārkapattralepena śatabhāgena vedhayet // | Context |
| RājNigh, 13, 162.1 |
| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Context |
| RCint, 2, 24.1 |
| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Context |
| RCint, 3, 19.2 |
| bhāgās trayo rasasyārkacūrṇasyaiko'tha nimbukaiḥ / | Context |
| RCint, 3, 125.1 |
| balinā vyūḍhaṃ kevalamarkamapi / | Context |
| RCint, 3, 149.1 |
| tārārkamarkaṭaśiraḥśilāgandhān pracūrṇayet / | Context |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Context |
| RCint, 4, 18.2 |
| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Context |
| RCint, 4, 18.2 |
| arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Context |
| RCint, 4, 19.1 |
| veṣṭayedarkapatraistu samyaggajapuṭe pacet / | Context |
| RCint, 4, 22.0 |
| taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Context |
| RCint, 4, 30.3 |
| dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai // | Context |
| RCint, 5, 14.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Context |
| RCint, 6, 10.1 |
| snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam / | Context |
| RCint, 6, 20.1 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Context |
| RCint, 6, 57.2 |
| mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām // | Context |
| RCint, 7, 48.1 |
| arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ / | Context |
| RCint, 8, 47.2 |
| nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ // | Context |
| RCint, 8, 58.1 |
| śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ / | Context |
| RCint, 8, 165.1 |
| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Context |
| RCūM, 10, 69.2 |
| rasāyanavidhānena jīveccandrārkatārakam // | Context |
| RCūM, 10, 96.2 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // | Context |
| RCūM, 10, 97.1 |
| svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret / | Context |
| RCūM, 12, 59.1 |
| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ / | Context |
| RCūM, 13, 30.2 |
| mṛtasvarṇārkakāntānāṃ niṣkadvayamitaṃ pṛthak // | Context |
| RCūM, 14, 9.1 |
| tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Context |
| RCūM, 14, 48.1 |
| viśudhyantyarkapatrāṇi nirguṇḍyā rasamajjanāt / | Context |
| RCūM, 14, 122.1 |
| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Context |
| RCūM, 14, 136.1 |
| satālenārkadugdhena liptvā vaṅgadalānyatha / | Context |
| RCūM, 14, 179.1 |
| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Context |
| RCūM, 14, 189.1 |
| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Context |
| RCūM, 16, 42.1 |
| guñjāmātro rasendro'yam arkavāriniṣevitam / | Context |
| RCūM, 16, 86.2 |
| rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā // | Context |
| RCūM, 4, 8.1 |
| arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve / | Context |
| RCūM, 4, 8.2 |
| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Context |
| RCūM, 4, 47.2 |
| liptvā limpetsitārkasya payasā śilayāpi ca // | Context |
| RCūM, 9, 13.2 |
| nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ // | Context |
| RHT, 14, 13.1 |
| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Context |
| RHT, 18, 20.1 |
| rasakasamaṃ sudhmātaṃ kanakaṃ bhuktvā tato'rkacandralepena / | Context |
| RHT, 18, 27.1 |
| tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca / | Context |
| RHT, 3, 7.1 |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Context |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Context |
| RHT, 5, 19.2 |
| snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam // | Context |
| RKDh, 1, 1, 36.1 |
| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Context |
| RKDh, 1, 1, 239.1 |
| snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet / | Context |
| RKDh, 1, 1, 239.3 |
| snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum // | Context |
| RKDh, 1, 1, 244.1 |
| atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ / | Context |
| RKDh, 1, 1, 245.1 |
| bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ / | Context |
| RKDh, 1, 1, 247.1 |
| snuhyarkapayasā yuktaṃ peṣayennigaḍottamam / | Context |
| RKDh, 1, 1, 256.2 |
| vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet // | Context |
| RMañj, 2, 55.1 |
| bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / | Context |
| RMañj, 3, 13.1 |
| arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / | Context |
| RMañj, 3, 46.1 |
| dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / | Context |
| RMañj, 5, 14.2 |
| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ // | Context |
| RMañj, 5, 20.2 |
| arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // | Context |
| RMañj, 5, 27.2 |
| snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // | Context |
| RMañj, 5, 48.1 |
| vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / | Context |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Context |
| RMañj, 6, 127.1 |
| samabhāgāni caitāni hyarkakṣīreṇa bhāvayet / | Context |
| RMañj, 6, 224.2 |
| śilājatvarkamūlaṃ tu kadalīkandacitrakam // | Context |
| RMañj, 6, 235.2 |
| jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Context |
| RMañj, 6, 279.1 |
| bhasma kuryādrasendrasya navārkakiraṇopamam / | Context |
| RMañj, 6, 291.1 |
| svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ / | Context |
| RMañj, 6, 322.1 |
| mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Context |
| RMañj, 6, 333.2 |
| arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // | Context |
| RPSudh, 2, 18.2 |
| arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // | Context |
| RPSudh, 2, 19.2 |
| arkamūlabhavenaiva kalkena parilepitā // | Context |
| RPSudh, 4, 114.1 |
| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Context |
| RPSudh, 5, 104.2 |
| hematārārkagarbhebhyaḥ śilājatu viniḥsaret // | Context |
| RPSudh, 7, 59.2 |
| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // | Context |
| RRÅ, R.kh., 2, 16.2 |
| viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā // | Context |
| RRÅ, R.kh., 5, 7.1 |
| athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā / | Context |
| RRÅ, R.kh., 5, 33.2 |
| arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // | Context |
| RRÅ, R.kh., 5, 43.2 |
| snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // | Context |
| RRÅ, R.kh., 8, 11.1 |
| mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu / | Context |
| RRÅ, R.kh., 8, 33.2 |
| mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet // | Context |
| RRÅ, R.kh., 8, 47.1 |
| snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā / | Context |
| RRÅ, R.kh., 8, 90.2 |
| arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet // | Context |
| RRÅ, V.kh., 10, 10.2 |
| mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ // | Context |
| RRÅ, V.kh., 10, 48.1 |
| nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / | Context |
| RRÅ, V.kh., 12, 22.0 |
| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Context |
| RRÅ, V.kh., 12, 38.1 |
| arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca / | Context |
| RRÅ, V.kh., 12, 42.2 |
| arkaḥ punarnavā śigruryavaciñcā hyanukramāt // | Context |
| RRÅ, V.kh., 12, 44.1 |
| arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca / | Context |
| RRÅ, V.kh., 12, 45.1 |
| kadalī musalī śigrurvandhyāṅkollārkapīlukam / | Context |
| RRÅ, V.kh., 13, 26.1 |
| snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam / | Context |
| RRÅ, V.kh., 13, 41.0 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // | Context |
| RRÅ, V.kh., 13, 43.1 |
| sarvaṃ snuhyarkapayasā mardayeddivasatrayam / | Context |
| RRÅ, V.kh., 14, 53.1 |
| svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca / | Context |
| RRÅ, V.kh., 14, 62.1 |
| samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ / | Context |
| RRÅ, V.kh., 14, 64.1 |
| mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / | Context |
| RRÅ, V.kh., 15, 14.2 |
| karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam // | Context |
| RRÅ, V.kh., 15, 54.2 |
| veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ // | Context |
| RRÅ, V.kh., 15, 106.2 |
| veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike // | Context |
| RRÅ, V.kh., 17, 3.2 |
| snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet // | Context |
| RRÅ, V.kh., 17, 11.2 |
| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Context |
| RRÅ, V.kh., 17, 62.2 |
| snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet // | Context |
| RRÅ, V.kh., 18, 133.1 |
| avadhyo devadaityānāṃ yāvaccandrārkamedinī / | Context |
| RRÅ, V.kh., 2, 30.2 |
| mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ // | Context |
| RRÅ, V.kh., 20, 10.1 |
| arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet / | Context |
| RRÅ, V.kh., 3, 10.1 |
| palāśāṅkolavijayā meghanādārkasarṣapāḥ / | Context |
| RRÅ, V.kh., 3, 28.2 |
| snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet // | Context |
| RRÅ, V.kh., 6, 107.1 |
| tridinaṃ dolikāyantre arkapatraiśca veṣṭitam / | Context |
| RRÅ, V.kh., 6, 110.2 |
| arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet // | Context |
| RRÅ, V.kh., 6, 112.2 |
| arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam // | Context |
| RRÅ, V.kh., 7, 3.1 |
| svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam / | Context |
| RRÅ, V.kh., 7, 11.1 |
| snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ / | Context |
| RRÅ, V.kh., 7, 12.3 |
| snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet // | Context |
| RRÅ, V.kh., 7, 16.1 |
| snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham / | Context |
| RRÅ, V.kh., 7, 124.1 |
| hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham / | Context |
| RRÅ, V.kh., 8, 1.1 |
| kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ / | Context |
| RRÅ, V.kh., 8, 7.1 |
| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / | Context |
| RRÅ, V.kh., 8, 8.2 |
| tattāraṃ jāyate divyaṃ yāvaccandrārkatārakam // | Context |
| RRÅ, V.kh., 8, 80.2 |
| mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam // | Context |
| RRÅ, V.kh., 8, 85.1 |
| tanmṛtaṃ vaṅgatārārkaiḥ krameṇāveṣṭayetsamaiḥ / | Context |
| RRÅ, V.kh., 8, 93.1 |
| arkāpāmārgakadalīkṣāramamlena lolitam / | Context |
| RRÅ, V.kh., 8, 114.1 |
| yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham / | Context |
| RRÅ, V.kh., 8, 134.1 |
| arkāpāmārgakadalībhasmatoyena lolayet / | Context |
| RRÅ, V.kh., 9, 7.2 |
| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Context |
| RRÅ, V.kh., 9, 31.2 |
| caturdaśapuṭairevaṃ bālārkasadṛśaṃ bhavet // | Context |
| RRÅ, V.kh., 9, 78.1 |
| śatamāṃśena tenaiva candrārkau vedhayed drutam / | Context |
| RRÅ, V.kh., 9, 91.1 |
| athavā madhunāktena candrārkau lepayettataḥ / | Context |
| RRS, 10, 57.2 |
| baddhvā sūtārkabhasmārthaṃ kapotapuṭamucyate // | Context |
| RRS, 10, 84.2 |
| nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ // | Context |
| RRS, 11, 55.1 |
| śvetārkaśigrudhattūramṛgadūrvārasāṅkuśāḥ / | Context |
| RRS, 11, 78.1 |
| piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ / | Context |
| RRS, 2, 97.2 |
| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Context |
| RRS, 2, 103.1 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ / | Context |
| RRS, 2, 103.2 |
| svarṇarūpyārkagarbhebhyaḥ śilādhāturviniḥsaret // | Context |
| RRS, 3, 43.1 |
| athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā / | Context |
| RRS, 4, 65.1 |
| dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ / | Context |
| RRS, 5, 51.2 |
| viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt // | Context |
| RRS, 5, 159.1 |
| satālenārkadugdhena liptvā vaṃgadalāni ca / | Context |
| RRS, 5, 212.1 |
| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Context |
| RRS, 5, 223.1 |
| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Context |
| RRS, 8, 7.1 |
| arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle / | Context |
| RRS, 8, 7.2 |
| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Context |
| RSK, 1, 9.2 |
| lohārkāśmajakhalve tu tapte caiva vimardayet // | Context |
| RSK, 1, 11.2 |
| mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // | Context |
| RSK, 1, 12.1 |
| tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / | Context |
| RSK, 2, 1.1 |
| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Context |
| RSK, 2, 14.1 |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Context |
| RSK, 2, 20.1 |
| gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet / | Context |
| RSK, 3, 9.1 |
| lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ / | Context |
| ŚdhSaṃh, 2, 11, 14.2 |
| śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ // | Context |
| ŚdhSaṃh, 2, 11, 25.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Context |
| ŚdhSaṃh, 2, 11, 27.2 |
| arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā // | Context |
| ŚdhSaṃh, 2, 11, 48.1 |
| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / | Context |
| ŚdhSaṃh, 2, 11, 52.2 |
| śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ // | Context |
| ŚdhSaṃh, 2, 11, 62.1 |
| arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet / | Context |
| ŚdhSaṃh, 2, 11, 62.2 |
| veṣṭayedarkapatraiśca samyaggajapuṭe pacet // | Context |
| ŚdhSaṃh, 2, 12, 19.2 |
| arkasehuṇḍadhattūralāṅgalīkaravīrakam // | Context |
| ŚdhSaṃh, 2, 12, 52.1 |
| tato nītvārkadugdhena vajrīdugdhena saptadhā / | Context |
| ŚdhSaṃh, 2, 12, 132.2 |
| arkamūlakaṣāyaṃ tu satryūṣam anupāyayet // | Context |
| ŚdhSaṃh, 2, 12, 196.2 |
| jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ // | Context |
| ŚdhSaṃh, 2, 12, 262.2 |
| svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ // | Context |