| ÅK, 2, 1, 51.2 | 
	|   vātaśleṣmapramehādikaram āyurnibarhaṇam // | Context | 
	| ÅK, 2, 1, 73.1 | 
	|   saubhāgyasaugandhyakaraṃ paramāyurvivardhanam / | Context | 
	| BhPr, 1, 8, 178.1 | 
	|   āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Context | 
	| BhPr, 2, 3, 219.1 | 
	|   aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / | Context | 
	| BhPr, 2, 3, 247.1 | 
	|   āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca / | Context | 
	| KaiNigh, 2, 5.1 | 
	|   balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam / | Context | 
	| RArṇ, 11, 72.1 | 
	|   jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ / | Context | 
	| RArṇ, 11, 72.2 | 
	|   āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ // | Context | 
	| RArṇ, 11, 150.1 | 
	|   carate jarate sūta āyurdravyapradāyakaḥ / | Context | 
	| RArṇ, 12, 196.2 | 
	|   ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // | Context | 
	| RArṇ, 12, 254.2 | 
	|   avadhyo devadaityānāṃ kalpāyuśca prajāyate // | Context | 
	| RArṇ, 12, 276.3 | 
	|   bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ // | Context | 
	| RArṇ, 12, 297.3 | 
	|   dvir aṣṭavarṣakākāraḥ sahasrāyur na saṃśayaḥ // | Context | 
	| RArṇ, 12, 300.2 | 
	|   valīpalitanirmuktaḥ sahasrāyuśca jāyate // | Context | 
	| RArṇ, 12, 301.2 | 
	|   ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // | Context | 
	| RArṇ, 12, 332.2 | 
	|   dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // | Context | 
	| RArṇ, 12, 333.2 | 
	|   taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Context | 
	| RArṇ, 12, 334.2 | 
	|   koṭyāyurjīvitaṃ tasya khecaratvaṃ ca labhyate // | Context | 
	| RArṇ, 12, 363.1 | 
	|   aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ / | Context | 
	| RArṇ, 12, 374.2 | 
	|   ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati // | Context | 
	| RArṇ, 12, 375.1 | 
	|   tinduke dvisahasrāyuḥ jambīre trisahasrakam / | Context | 
	| RArṇ, 14, 27.2 | 
	|   śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // | Context | 
	| RArṇ, 14, 61.1 | 
	|   saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ / | Context | 
	| RArṇ, 15, 106.3 | 
	|   saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ // | Context | 
	| RājNigh, 13, 169.2 | 
	|   āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Context | 
	| RājNigh, 13, 170.2 | 
	|   yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // | Context | 
	| RCint, 3, 157.3 | 
	|   phalamasya kalpapramitamāyuḥ / | Context | 
	| RCint, 3, 197.1 | 
	|   bhasmanastīkṣṇajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Context | 
	| RCint, 3, 198.1 | 
	|   bhasmanaḥ śulbajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Context | 
	| RCint, 3, 198.2 | 
	|   koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam / | Context | 
	| RCint, 3, 198.3 | 
	|   dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // | Context | 
	| RCint, 3, 199.1 | 
	|   bhasmano hemajīrṇasya lakṣāyuḥ palabhakṣaṇāt / | Context | 
	| RCint, 4, 15.2 | 
	|   evaṃ varṣaprayogena sahasrāyurbhavennaraḥ // | Context | 
	| RCint, 6, 71.1 | 
	|   āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam / | Context | 
	| RCint, 6, 73.2 | 
	|   āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ // | Context | 
	| RCint, 6, 82.1 | 
	|   daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ / | Context | 
	| RCint, 6, 84.1 | 
	|   āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā / | Context | 
	| RCint, 8, 55.1 | 
	|   brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / | Context | 
	| RCint, 8, 196.2 | 
	|   vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Context | 
	| RCint, 8, 230.2 | 
	|   tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Context | 
	| RCint, 8, 247.2 | 
	|   varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Context | 
	| RCint, 8, 276.2 | 
	|   śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // | Context | 
	| RCūM, 10, 63.1 | 
	|   āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Context | 
	| RCūM, 11, 15.2 | 
	|   gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context | 
	| RCūM, 12, 53.1 | 
	|   vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Context | 
	| RCūM, 12, 66.1 | 
	|   sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Context | 
	| RCūM, 14, 25.3 | 
	|   na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ // | Context | 
	| RCūM, 14, 94.1 | 
	|   kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Context | 
	| RCūM, 15, 3.1 | 
	|   āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca / | Context | 
	| RCūM, 15, 21.2 | 
	|   prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // | Context | 
	| RCūM, 16, 35.2 | 
	|   śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // | Context | 
	| RCūM, 16, 84.1 | 
	|   jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ / | Context | 
	| RMañj, 2, 37.1 | 
	|   idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet / | Context | 
	| RMañj, 3, 34.1 | 
	|   āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / | Context | 
	| RMañj, 3, 38.2 | 
	|   aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Context | 
	| RMañj, 3, 69.1 | 
	|   aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / | Context | 
	| RMañj, 3, 71.2 | 
	|   saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // | Context | 
	| RMañj, 5, 16.2 | 
	|   āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // | Context | 
	| RMañj, 5, 66.1 | 
	|   āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā / | Context | 
	| RMañj, 6, 284.1 | 
	|   medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / | Context | 
	| RPSudh, 3, 65.1 | 
	|   yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Context | 
	| RPSudh, 5, 63.1 | 
	|   āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā / | Context | 
	| RPSudh, 7, 35.1 | 
	|   āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva / | Context | 
	| RRÅ, R.kh., 1, 10.1 | 
	|   āyurdraviṇamārogyaṃ vahnir medhā mahad balam / | Context | 
	| RRÅ, R.kh., 5, 15.1 | 
	|   aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca / | Context | 
	| RRÅ, R.kh., 5, 46.1 | 
	|   vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca / | Context | 
	| RRÅ, R.kh., 6, 1.1 | 
	|   aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Context | 
	| RRÅ, R.kh., 7, 1.2 | 
	|   aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Context | 
	| RRÅ, R.kh., 8, 32.1 | 
	|   āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / | Context | 
	| RRÅ, R.kh., 8, 46.1 | 
	|   apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā / | Context | 
	| RRÅ, R.kh., 8, 91.2 | 
	|   āyuṣkīrtiṃ vīryavṛddhiṃ karoti sevanātsadā // | Context | 
	| RRÅ, R.kh., 9, 1.1 | 
	|   aśuddhamamṛtaṃ lauham āyurhānirujākaram / | Context | 
	| RRÅ, R.kh., 9, 60.2 | 
	|   āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut / | Context | 
	| RRS, 11, 19.0 | 
	|   niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // | Context | 
	| RRS, 11, 106.2 | 
	|   liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram // | Context | 
	| RRS, 2, 54.1 | 
	|   āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī / | Context | 
	| RRS, 3, 28.2 | 
	|   gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Context | 
	| RRS, 4, 33.1 | 
	|   āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam / | Context | 
	| RRS, 4, 59.1 | 
	|   vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam / | Context | 
	| RRS, 4, 76.1 | 
	|   sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ / | Context | 
	| RRS, 5, 3.1 | 
	|   āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Context | 
	| RRS, 5, 30.1 | 
	|   āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Context | 
	| RRS, 5, 47.1 | 
	|   aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / | Context | 
	| RRS, 5, 73.1 | 
	|   aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Context | 
	| RRS, 5, 96.1 | 
	|   kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Context | 
	| RRS, 5, 147.1 | 
	|   aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Context |