| ÅK, 1, 25, 78.2 |
| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // | Context |
| ÅK, 1, 26, 131.2 |
| dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam // | Context |
| BhPr, 2, 3, 41.2 |
| dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam // | Context |
| BhPr, 2, 3, 163.1 |
| tato dīptairadhaḥ pātamupalaistasya kārayet / | Context |
| RAdhy, 1, 113.3 |
| svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Context |
| RAdhy, 1, 116.2 |
| svedena dīnadīpto'sau grāsārthī jāyate sūtaḥ // | Context |
| RArṇ, 11, 170.2 |
| dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet // | Context |
| RājNigh, 13, 34.1 |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Context |
| RājNigh, 13, 148.1 |
| snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / | Context |
| RCūM, 10, 63.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RCūM, 11, 5.1 |
| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Context |
| RCūM, 12, 48.3 |
| nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā // | Context |
| RCūM, 14, 87.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Context |
| RCūM, 14, 210.1 |
| tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam / | Context |
| RCūM, 4, 79.1 |
| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Context |
| RHT, 2, 12.2 |
| saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ // | Context |
| RHT, 3, 23.1 |
| sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / | Context |
| RHT, 5, 30.1 |
| ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / | Context |
| RKDh, 1, 1, 43.2 |
| ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam // | Context |
| RKDh, 1, 1, 44.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Context |
| RKDh, 1, 1, 58.1 |
| dīptair vanopalaiḥ kuryād adhaḥpātaṃ prayatnataḥ / | Context |
| RKDh, 1, 1, 159.2 |
| dīptair vanotpalaiḥ kuryād adhaḥpātaṃ prayatnataḥ // | Context |
| RKDh, 1, 2, 39.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Context |
| RMañj, 3, 34.2 |
| dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RPSudh, 7, 46.1 |
| dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / | Context |
| RRÅ, R.kh., 4, 23.2 |
| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Context |
| RRÅ, V.kh., 12, 29.2 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // | Context |
| RRS, 11, 39.3 |
| tato dīptairadhaḥ pātamutpalaistatra kārayet // | Context |
| RRS, 2, 54.2 |
| dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī // | Context |
| RRS, 3, 17.1 |
| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Context |
| RRS, 4, 15.2 |
| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Context |
| RRS, 4, 54.2 |
| nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā // | Context |
| RRS, 5, 81.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Context |
| RRS, 8, 58.1 |
| yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Context |
| RRS, 9, 9.2 |
| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // | Context |
| RRS, 9, 41.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Context |
| ŚdhSaṃh, 2, 12, 106.1 |
| agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / | Context |