| ÅK, 1, 25, 56.2 |
| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam // | Context |
| ÅK, 1, 26, 155.1 |
| śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam / | Context |
| ÅK, 1, 26, 189.2 |
| valmīkamṛttikālohakiṭṭaśvetāśmanāṃ pṛthak // | Context |
| ÅK, 1, 26, 221.2 |
| yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ // | Context |
| ÅK, 2, 1, 4.3 |
| capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // | Context |
| BhPr, 1, 8, 40.2 |
| aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu // | Context |
| BhPr, 1, 8, 68.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam // | Context |
| BhPr, 1, 8, 81.1 |
| chedi yogavahaṃ hanti kaphamehāśmaśarkarāḥ / | Context |
| BhPr, 2, 3, 119.2 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Context |
| BhPr, 2, 3, 144.2 |
| rasāyanaṃ yogavāhi śleṣmamehāśmaśarkarāḥ // | Context |
| BhPr, 2, 3, 234.3 |
| viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // | Context |
| KaiNigh, 2, 55.1 |
| viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / | Context |
| KaiNigh, 2, 59.2 |
| tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // | Context |
| KaiNigh, 2, 65.2 |
| chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ // | Context |
| KaiNigh, 2, 89.2 |
| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Context |
| RAdhy, 1, 34.2 |
| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Context |
| RAdhy, 1, 251.1 |
| dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari / | Context |
| RAdhy, 1, 336.2 |
| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Context |
| RAdhy, 1, 376.1 |
| aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / | Context |
| RājNigh, 13, 38.2 |
| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Context |
| RājNigh, 13, 182.1 |
| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / | Context |
| RājNigh, 13, 194.1 |
| ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / | Context |
| RCint, 8, 133.2 |
| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Context |
| RCūM, 10, 60.3 |
| etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ // | Context |
| RCūM, 14, 91.1 |
| vindhyādrau cumbakāśmānaścumbantyāyasakīlakam / | Context |
| RCūM, 16, 22.2 |
| tato nikṣipya lohāśmakambūnāmeva bhājane // | Context |
| RCūM, 16, 96.2 |
| śatabhāvitagandhāśma biḍaṃ hemādijāraṇam // | Context |
| RCūM, 3, 7.2 |
| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Context |
| RCūM, 4, 58.2 |
| bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśarasānvitam // | Context |
| RCūM, 5, 5.2 |
| nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Context |
| RCūM, 5, 102.1 |
| śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe / | Context |
| RCūM, 5, 147.1 |
| yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Context |
| RHT, 10, 3.2 |
| śreṣṭhaṃ tadaśma śailodakaṃ prāpya // | Context |
| RKDh, 1, 1, 224.3 |
| śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ / | Context |
| RKDh, 1, 1, 225.1 |
| śvetāśmānaḥ śvetapāṣāṇāḥ / | Context |
| RPSudh, 1, 110.2 |
| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Context |
| RPSudh, 2, 89.1 |
| aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / | Context |
| RPSudh, 4, 61.1 |
| viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / | Context |
| RPSudh, 6, 2.1 |
| tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / | Context |
| RPSudh, 6, 3.2 |
| niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // | Context |
| RRS, 10, 8.1 |
| śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare / | Context |
| RRS, 10, 50.1 |
| yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / | Context |
| RRS, 3, 62.1 |
| saurāṣṭrāśmani sambhūtā sā tuvarī matā / | Context |
| RRS, 7, 7.1 |
| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Context |
| RSK, 1, 9.2 |
| lohārkāśmajakhalve tu tapte caiva vimardayet // | Context |