| ÅK, 2, 1, 195.1 |
| cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut / | Context |
| ÅK, 2, 1, 219.1 |
| yāsāṃ chede na raktaṃ prabhavati satataṃ raktabhūmau / | Context |
| ÅK, 2, 1, 273.2 |
| raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā // | Context |
| BhPr, 1, 8, 159.2 |
| bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / | Context |
| BhPr, 2, 3, 73.1 |
| viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Context |
| KaiNigh, 2, 10.1 |
| dvyaṣṭaṃ mlecchamukhaṃ raktamaravindadalaprabham / | Context |
| KaiNigh, 2, 60.0 |
| yātī hiṅgulakaṃ raktaṃ pārvataṃ cūrṇapāradam // | Context |
| KaiNigh, 2, 67.1 |
| gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam / | Context |
| MPālNigh, 4, 35.1 |
| sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam / | Context |
| MPālNigh, 4, 43.3 |
| hanti śvāsakṣayonmādaraktaśophakaphakrimīn // | Context |
| MPālNigh, 4, 45.1 |
| bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam / | Context |
| RArṇ, 11, 135.1 |
| raktāni śikhipittaṃ ca mahāratnasamanvitam / | Context |
| RArṇ, 11, 178.2 |
| raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ / | Context |
| RArṇ, 12, 211.2 |
| yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt // | Context |
| RArṇ, 12, 324.1 |
| raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam / | Context |
| RArṇ, 15, 48.2 |
| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Context |
| RArṇ, 15, 48.3 |
| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // | Context |
| RArṇ, 15, 54.1 |
| tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet / | Context |
| RArṇ, 15, 203.1 |
| pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam / | Context |
| RArṇ, 16, 47.1 |
| raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam / | Context |
| RArṇ, 16, 59.1 |
| raktataile niṣiktaṃ ca lohasaṃkrāntināśanam / | Context |
| RArṇ, 17, 29.1 |
| raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā / | Context |
| RArṇ, 17, 123.2 |
| raktataile niṣektavyaṃ jāyate hema śobhanam // | Context |
| RArṇ, 17, 130.1 |
| raktāṣṭakaṃ trayo bhāgāḥ trayo bhāgāḥ samudrajam / | Context |
| RArṇ, 17, 131.1 |
| raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam / | Context |
| RArṇ, 17, 146.2 |
| tārāriṣṭaṃ tu deveśi raktatailena pācayet // | Context |
| RArṇ, 17, 149.1 |
| tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ / | Context |
| RArṇ, 6, 50.2 |
| bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // | Context |
| RArṇ, 6, 51.1 |
| chāgaraktapraliptena vāsasā pariveṣṭayet / | Context |
| RArṇ, 6, 54.1 |
| saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet / | Context |
| RArṇ, 6, 125.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
| RArṇ, 8, 57.0 |
| raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam // | Context |
| RArṇ, 8, 82.1 |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Context |
| RājNigh, 13, 18.3 |
| raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā // | Context |
| RājNigh, 13, 50.1 |
| sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā / | Context |
| RājNigh, 13, 56.1 |
| hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam / | Context |
| RCint, 3, 130.1 |
| dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Context |
| RCint, 3, 164.1 |
| vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / | Context |
| RCint, 7, 11.0 |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Context |
| RCūM, 10, 128.1 |
| raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam / | Context |
| RCūM, 11, 34.1 |
| śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context |
| RCūM, 11, 64.1 |
| rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / | Context |
| RCūM, 11, 87.1 |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RCūM, 12, 30.1 |
| vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam / | Context |
| RCūM, 12, 46.1 |
| komalaṃ vihitaṃ varṇaṃ nirbhāraṃ raktagandhi ca / | Context |
| RCūM, 14, 10.2 |
| snigdhaṃ svarṇaṃ ravivirahitaṃ styānaraktaprabhāḍhyaṃ śreṣṭhaṃ diṣṭam atulitalasaccāruvarṇaṃ ca svarṇam // | Context |
| RHT, 11, 10.1 |
| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Context |
| RHT, 11, 10.2 |
| bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // | Context |
| RHT, 11, 11.2 |
| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Context |
| RHT, 16, 3.2 |
| dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet // | Context |
| RHT, 17, 3.1 |
| kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Context |
| RHT, 18, 43.2 |
| krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // | Context |
| RHT, 5, 7.2 |
| mākṣikasatvena vinā tridinaṃ nihitena raktena // | Context |
| RHT, 5, 29.1 |
| rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / | Context |
| RHT, 8, 11.1 |
| raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Context |
| RHT, 9, 10.2 |
| tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā // | Context |
| RKDh, 1, 1, 249.2 |
| cumbakaṃ lohacūrṇaṃ ca kroḍaraktena saṃyutam / | Context |
| RKDh, 1, 1, 251.3 |
| nararaktena saṃyuktaṃ melayitvā sakṛt sakṛt // | Context |
| RMañj, 3, 55.2 |
| vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // | Context |
| RMañj, 6, 147.1 |
| rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām / | Context |
| RMañj, 6, 240.1 |
| raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake / | Context |
| RMañj, 6, 313.2 |
| arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // | Context |
| RPSudh, 4, 66.1 |
| śaśaraktena liptaṃ hi saptavāreṇa tāpitam / | Context |
| RPSudh, 6, 10.1 |
| vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Context |
| RPSudh, 6, 25.1 |
| pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / | Context |
| RPSudh, 6, 83.1 |
| hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RRÅ, R.kh., 5, 41.1 |
| matkuṇānāṃ tu raktena saptadhātapaśoṣitam / | Context |
| RRÅ, R.kh., 9, 5.1 |
| śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / | Context |
| RRÅ, V.kh., 10, 47.2 |
| kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam // | Context |
| RRÅ, V.kh., 10, 48.1 |
| nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā / | Context |
| RRÅ, V.kh., 10, 49.1 |
| indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / | Context |
| RRÅ, V.kh., 13, 37.4 |
| tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Context |
| RRÅ, V.kh., 13, 57.2 |
| puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // | Context |
| RRÅ, V.kh., 16, 1.1 |
| yāsāṃ chedena raktaṃ pravahati satataṃ prāyaśo raktabhūmau / | Context |
| RRÅ, V.kh., 18, 160.2 |
| mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // | Context |
| RRÅ, V.kh., 18, 161.1 |
| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Context |
| RRÅ, V.kh., 18, 173.1 |
| śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam / | Context |
| RRÅ, V.kh., 2, 25.2 |
| śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat // | Context |
| RRÅ, V.kh., 3, 44.1 |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / | Context |
| RRÅ, V.kh., 7, 29.1 |
| vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / | Context |
| RRS, 2, 57.1 |
| tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi / | Context |
| RRS, 2, 162.2 |
| raktagulmaṃ ca nārīṇāṃ pradaraṃ somarogakam // | Context |
| RRS, 3, 48.2 |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RRS, 3, 73.1 |
| śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context |
| RRS, 3, 102.1 |
| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Context |
| RRS, 4, 36.1 |
| vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam / | Context |
| RRS, 4, 51.1 |
| komalaṃ vihitaṃ rūkṣaṃ nirbhāraṃ raktagandhi ca / | Context |
| RRS, 5, 132.1 |
| taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / | Context |
| ŚdhSaṃh, 2, 12, 80.2 |
| nāsikādiṣu rakteṣu rasaṃ dāḍimapuṣpajam // | Context |
| ŚdhSaṃh, 2, 12, 126.1 |
| raktabheṣajasaṃparkānmūrchito'pi hi jīvati / | Context |