| BhPr, 1, 8, 90.0 |
| pārado rasadhātuśca rasendraśca mahārasaḥ // | Context |
| MPālNigh, 4, 18.1 |
| rasendraśceti vikhyāto rasaloho mahārasaḥ / | Context |
| RArṇ, 11, 153.1 |
| ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / | Context |
| RArṇ, 12, 22.0 |
| tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ // | Context |
| RArṇ, 12, 31.2 |
| caturthe caiva saptāhe koṭivedhī mahārasaḥ // | Context |
| RArṇ, 12, 108.0 |
| mriyate nātra saṃdeho lakṣavedhī mahārasaḥ // | Context |
| RArṇ, 13, 24.2 |
| saptasaṃkalikābaddhaḥ koṭivedhī mahārasaḥ // | Context |
| RArṇ, 14, 6.3 |
| khoṭastu jāyate devi śatavedhī mahārasaḥ // | Context |
| RArṇ, 14, 18.1 |
| daśasaṃkalikābaddhaḥ śabdavedhī mahārasaḥ / | Context |
| RArṇ, 14, 53.0 |
| anenaiva pradānena bandhameti mahārasaḥ // | Context |
| RArṇ, 15, 1.2 |
| mahārasairuparasairlohaiśca parameśvara / | Context |
| RArṇ, 15, 20.0 |
| sparśavedhī bhavet sūtaḥ koṭivedhī mahārasaḥ // | Context |
| RArṇ, 15, 31.2 |
| pītābhrakasya cūrṇena melayitvā mahārasaḥ / | Context |
| RArṇ, 15, 47.2 |
| pūrvavadbandhanāddevi koṭivedhī mahārasaḥ // | Context |
| RArṇ, 15, 133.2 |
| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // | Context |
| RArṇ, 15, 142.2 |
| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Context |
| RArṇ, 15, 150.2 |
| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Context |
| RArṇ, 15, 160.1 |
| yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / | Context |
| RArṇ, 15, 162.2 |
| jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // | Context |
| RArṇ, 15, 179.1 |
| ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ / | Context |
| RArṇ, 15, 197.2 |
| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Context |
| RArṇ, 15, 199.2 |
| daśasaṃkalikāyogāt śabdavedhī mahārasaḥ // | Context |
| RArṇ, 16, 8.1 |
| baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ / | Context |
| RArṇ, 16, 79.2 |
| mahārasāṣṭamadhye tu catvāra uparasās tathā // | Context |
| RArṇ, 16, 91.1 |
| mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā / | Context |
| RArṇ, 5, 44.2 |
| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // | Context |
| RArṇ, 6, 123.0 |
| śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // | Context |
| RArṇ, 6, 125.2 |
| tatra tatra tu vaikrānto vajrākāro mahārasaḥ // | Context |
| RArṇ, 7, 1.2 |
| saha lakṣaṇasaṃskārair ājñāpaya mahārasān / | Context |
| RArṇ, 7, 2.4 |
| aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // | Context |
| RArṇ, 7, 55.0 |
| evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // | Context |
| RArṇ, 7, 90.3 |
| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // | Context |
| RArṇ, 7, 94.2 |
| mahārasā moditāstu pañcagavyena bhāvitāḥ // | Context |
| RArṇ, 7, 154.1 |
| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Context |
| RArṇ, 8, 1.2 |
| mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara / | Context |
| RArṇ, 8, 2.2 |
| mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / | Context |
| RArṇ, 8, 51.1 |
| mahārasānuparasān tīkṣṇalohāni ca kṣipet / | Context |
| RājNigh, 13, 105.1 |
| pārado rasarājaśca rasanātho mahārasaḥ / | Context |
| RCūM, 10, 1.1 |
| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Context |
| RCūM, 10, 147.3 |
| mahāraseṣu sarveṣu tāpyameva varaṃ matam // | Context |
| RCūM, 14, 184.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Context |
| RCūM, 16, 37.1 |
| tena tena hi yogena yojanīyo mahārasaḥ / | Context |
| RCūM, 16, 95.1 |
| śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ / | Context |
| RCūM, 3, 35.1 |
| mahāraso 'yam ityuktvā sevetānyatra taṃ rasaṃ / | Context |
| RPSudh, 1, 7.1 |
| aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu / | Context |
| RPSudh, 3, 30.2 |
| dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Context |
| RPSudh, 5, 1.1 |
| athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / | Context |
| RPSudh, 5, 2.3 |
| ete mahārasāścāṣṭāvuditā rasavādibhiḥ // | Context |
| RPSudh, 5, 114.2 |
| mahārase coparase dhāturatneṣu pārade / | Context |
| RRÅ, R.kh., 4, 19.2 |
| sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ // | Context |
| RRÅ, V.kh., 1, 59.1 |
| hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / | Context |
| RRÅ, V.kh., 10, 1.1 |
| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Context |
| RRÅ, V.kh., 13, 88.1 |
| sarvalohāni sattvāni tathā caiva mahārasāḥ / | Context |
| RRÅ, V.kh., 15, 58.1 |
| mahārasaiścoparasairyatkiṃcitsatvamāharet / | Context |
| RRÅ, V.kh., 15, 74.2 |
| mahārasaiścoparasairyatsattvaṃ pātitaṃ purā // | Context |
| RRÅ, V.kh., 18, 159.2 |
| mahārasāścoparasāḥ kaṭutumbyāśca bījakam // | Context |
| RRÅ, V.kh., 5, 1.1 |
| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Context |
| RRÅ, V.kh., 7, 4.2 |
| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // | Context |
| RRS, 11, 85.2 |
| vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ // | Context |
| RRS, 2, 57.2 |
| tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // | Context |
| RRS, 2, 139.0 |
| mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // | Context |
| RRS, 5, 218.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Context |
| ŚdhSaṃh, 2, 12, 140.1 |
| dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Context |