| ÅK, 1, 26, 115.2 |
| mayūrākāranālaṃ hi rasamūṣāmukhe nyaset // | Context |
| ÅK, 1, 26, 116.1 |
| mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ / | Context |
| ÅK, 2, 1, 247.1 |
| mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham / | Context |
| BhPr, 1, 8, 84.2 |
| tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate // | Context |
| KaiNigh, 2, 55.2 |
| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Context |
| RAdhy, 1, 80.1 |
| vyoṣārdraśigrukandaśca mayūramūlakāsurī / | Context |
| RArṇ, 10, 8.1 |
| mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ / | Context |
| RArṇ, 6, 127.2 |
| mayūravālasadṛśaś cānyo marakataprabhaḥ // | Context |
| RArṇ, 7, 127.2 |
| mayūragṛdhramārjāraviṣṭhā ca samabhāgakam // | Context |
| RCint, 8, 83.1 |
| lāvatittirivartīramayūraśaśakādayaḥ / | Context |
| RCūM, 10, 73.1 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate / | Context |
| RCūM, 14, 151.2 |
| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // | Context |
| RCūM, 14, 192.2 |
| upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // | Context |
| RMañj, 4, 1.2 |
| kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā // | Context |
| RMañj, 4, 4.2 |
| mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // | Context |
| RMañj, 4, 4.2 |
| mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // | Context |
| RRÅ, V.kh., 18, 160.2 |
| mayūrasya tu raktena sarvaṃ pācyaṃ dināvadhi // | Context |
| RRS, 2, 59.2 |
| mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // | Context |
| RRS, 2, 120.0 |
| mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate // | Context |
| RRS, 5, 164.1 |
| dāḍimasya mayūrasya rasena ca pṛthak pṛthak / | Context |
| RRS, 5, 176.2 |
| dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak // | Context |
| RRS, 5, 226.2 |
| upoṣitaṃ mayūraṃ vā śūraṃ vā caraṇāyudham // | Context |