| RAdhy, 1, 105.1 |
| māraṇe mūrchane bandhe rasasyaitā niyojayet / | Context |
| RArṇ, 10, 28.2 |
| krāmaṇena samāyuktaṃ taṃ ca vedhe niyojayet // | Context |
| RArṇ, 12, 210.2 |
| viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet // | Context |
| RArṇ, 15, 128.2 |
| samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / | Context |
| RCint, 2, 22.2 |
| raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena // | Context |
| RCint, 7, 64.2 |
| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // | Context |
| RCūM, 10, 121.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // | Context |
| RCūM, 14, 196.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Context |
| RCūM, 14, 228.2 |
| adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Context |
| RHT, 16, 8.1 |
| piśitānuguṇaṃ bījaiḥ sāraṇavidhinā niyojitaḥ sūtaḥ / | Context |
| RHT, 16, 24.1 |
| athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ / | Context |
| RHT, 3, 22.1 |
| tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / | Context |
| RHT, 4, 21.1 |
| ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / | Context |
| RKDh, 1, 1, 118.1 |
| pañcānāṃ tu samaṃ cūrṇaṃ śaṃkhatulyaṃ niyojayet / | Context |
| RKDh, 1, 1, 261.2 |
| magnaṃ tanmṛttikāpaṃke kācakūpyāṃ niyojayet // | Context |
| RKDh, 1, 1, 263.2 |
| khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet // | Context |
| RMañj, 5, 68.2 |
| tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // | Context |
| RMañj, 6, 199.2 |
| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Context |
| RPSudh, 1, 126.1 |
| paṭena gālitaṃ kṛtvā tailamadhye niyojayet / | Context |
| RPSudh, 1, 147.1 |
| pārado 'nyatame pātre drāvite 'tra niyojitaḥ / | Context |
| RRÅ, R.kh., 5, 48.2 |
| bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet // | Context |
| RRÅ, R.kh., 9, 22.1 |
| mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / | Context |
| RRÅ, R.kh., 9, 66.1 |
| maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet / | Context |
| RRÅ, V.kh., 10, 26.2 |
| sāritaṃ krāmaṇenaiva vedhakāle niyojayet // | Context |
| RRÅ, V.kh., 10, 49.3 |
| krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet // | Context |
| RRÅ, V.kh., 10, 51.0 |
| piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet // | Context |
| RRÅ, V.kh., 10, 56.1 |
| pañcānāṃ tu samaṃ cūrṇaṃ śaṅkhatulyaṃ niyojayet / | Context |
| RRÅ, V.kh., 11, 7.3 |
| atyamlam āranālaṃ vā tadabhāve niyojayet // | Context |
| RRÅ, V.kh., 11, 11.2 |
| atyamlam āranālaṃ tattadabhāve niyojayet // | Context |
| RRÅ, V.kh., 12, 55.0 |
| etāḥ samastā vyastā vā coktasthāne niyojayet // | Context |
| RRÅ, V.kh., 13, 68.1 |
| guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet / | Context |
| RRÅ, V.kh., 17, 72.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Context |
| RRÅ, V.kh., 18, 61.2 |
| tārāre tāmrasaṃyukte śatāṃśena niyojayet // | Context |
| RRÅ, V.kh., 18, 78.2 |
| tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet // | Context |
| RRÅ, V.kh., 19, 17.2 |
| rakṣayitvā prayatnena prāpte kārye niyojayet // | Context |
| RRÅ, V.kh., 19, 63.1 |
| asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / | Context |
| RRÅ, V.kh., 20, 136.2 |
| vilipya kāmadhenuṃ ca nāgadrāve niyojayet // | Context |
| RRÅ, V.kh., 3, 16.2 |
| vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet // | Context |
| RRÅ, V.kh., 8, 23.1 |
| vasantapuṣpikāṃ vāpi tadabhāve niyojayet / | Context |
| RRÅ, V.kh., 8, 44.1 |
| jāraṇena tridhā sāryaṃ drute śulbe niyojayet / | Context |
| RRÅ, V.kh., 8, 103.1 |
| baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / | Context |
| RRÅ, V.kh., 9, 57.1 |
| asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet / | Context |
| RRÅ, V.kh., 9, 85.2 |
| svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet // | Context |
| RRÅ, V.kh., 9, 98.3 |
| pādāṃśena punastasmin bhasmasūtaṃ niyojayet // | Context |
| RRS, 11, 31.1 |
| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Context |
| RRS, 11, 93.1 |
| sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Context |
| RRS, 2, 65.3 |
| bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet // | Context |
| RRS, 2, 153.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / | Context |
| RRS, 4, 75.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Context |
| RRS, 5, 230.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Context |
| RRS, 5, 237.1 |
| adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Context |
| ŚdhSaṃh, 2, 11, 88.1 |
| vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet / | Context |