| RCūM, 10, 69.1 |
| kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Context |
| RCūM, 10, 70.1 |
| tattadrogānupānena yavamātraṃ niṣevitam / | Context |
| RCūM, 10, 127.1 |
| niṣevitaṃ nihantyāśu madhumehamapi dhruvam / | Context |
| RCūM, 13, 56.1 |
| nihanti sakalānrogānguñjāmātraṃ niṣevitam / | Context |
| RCūM, 15, 2.2 |
| amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam // | Context |
| RCūM, 16, 42.1 |
| guñjāmātro rasendro'yam arkavāriniṣevitam / | Context |
| RCūM, 16, 47.2 |
| vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // | Context |
| RCūM, 16, 53.2 |
| so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ // | Context |
| RCūM, 16, 91.1 |
| samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam / | Context |
| RPSudh, 5, 67.2 |
| kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // | Context |
| RRS, 2, 72.1 |
| kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Context |
| RRS, 2, 161.2 |
| niṣevitaṃ nihantyāśu madhumehamapi dhruvam // | Context |