| ÅK, 1, 25, 105.2 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu // | Context |
| BhPr, 2, 3, 34.1 |
| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Context |
| RArṇ, 11, 215.2 |
| krāmaṇaṃ rasarājasya bheṣajaṃ vyādhināśanam // | Context |
| RCint, 3, 182.1 |
| snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ / | Context |
| RCint, 7, 82.0 |
| tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // | Context |
| RCint, 8, 118.1 |
| yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / | Context |
| RCint, 8, 128.1 |
| dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Context |
| RCūM, 10, 70.2 |
| nihanti sakalānrogāndustarānanyabheṣajaiḥ // | Context |
| RCūM, 10, 78.1 |
| śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Context |
| RCūM, 10, 87.2 |
| tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // | Context |
| RCūM, 13, 34.2 |
| asādhyān sarvavaidyānāṃ bheṣajānāṃ ca koṭibhiḥ / | Context |
| RCūM, 3, 11.1 |
| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Context |
| RCūM, 3, 33.1 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau / | Context |
| RCūM, 4, 106.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Context |
| RKDh, 1, 2, 59.1 |
| yadi bheṣajabhūyastvaṃ stokatvaṃ vā tathāpi cūrṇānām / | Context |
| RRÅ, R.kh., 1, 15.2 |
| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Context |
| RRÅ, V.kh., 13, 83.1 |
| viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Context |
| RRS, 2, 72.2 |
| nihanti sakalānrogāndurjayānanyabheṣajaiḥ / | Context |
| RRS, 2, 91.2 |
| tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // | Context |
| RRS, 2, 129.1 |
| śuddhaṃ sasyaṃ śilākrāntaṃ pūrvabheṣajasaṃyutam / | Context |
| RRS, 7, 14.2 |
| trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Context |
| RRS, 7, 34.2 |
| nānāviṣayabhāṣājñāste matā bheṣajāhṛtau // | Context |
| RRS, 8, 89.1 |
| vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu / | Context |
| ŚdhSaṃh, 2, 12, 124.2 |
| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Context |
| ŚdhSaṃh, 2, 12, 126.1 |
| raktabheṣajasaṃparkānmūrchito'pi hi jīvati / | Context |