| ÅK, 1, 25, 16.1 |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / | Kontext |
| ÅK, 2, 1, 4.2 |
| gandhatālaśilātāpyaghanahiṅgulagairikāḥ / | Kontext |
| ÅK, 2, 1, 79.1 |
| saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye / | Kontext |
| ÅK, 2, 1, 89.2 |
| tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam // | Kontext |
| ÅK, 2, 1, 91.2 |
| pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // | Kontext |
| ÅK, 2, 1, 109.1 |
| suvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / | Kontext |
| ÅK, 2, 1, 129.1 |
| tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ / | Kontext |
| ÅK, 2, 1, 131.1 |
| vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam / | Kontext |
| BhPr, 1, 8, 56.1 |
| tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ / | Kontext |
| BhPr, 2, 3, 161.1 |
| mayūragrīvatāpyābhyāṃ naṣṭapiṣṭīkṛtasya ca / | Kontext |
| KaiNigh, 2, 35.1 |
| tāpījaṃ mākṣikaṃ tāpyaṃ madhudhātuḥ śilāmadhuḥ / | Kontext |
| KaiNigh, 2, 40.2 |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext |
| KaiNigh, 2, 42.2 |
| tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit // | Kontext |
| MPālNigh, 4, 23.1 |
| mākṣikaṃ dhātumākṣīkaṃ tāpyaṃ tāpījamucyate / | Kontext |
| RArṇ, 11, 47.1 |
| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / | Kontext |
| RArṇ, 11, 192.2 |
| kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt // | Kontext |
| RArṇ, 11, 194.1 |
| tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 11, 197.1 |
| viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Kontext |
| RArṇ, 12, 174.1 |
| gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext |
| RArṇ, 15, 178.2 |
| tāpyena lohakiṭṭena sikatāmṛnmayena ca // | Kontext |
| RArṇ, 15, 184.2 |
| tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam / | Kontext |
| RArṇ, 17, 6.2 |
| tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 17, 41.1 |
| śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / | Kontext |
| RArṇ, 17, 52.1 |
| sūtakaṃ daradaṃ tāpyaṃ gandhakaṃ kunaṭī tathā / | Kontext |
| RArṇ, 17, 59.0 |
| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // | Kontext |
| RArṇ, 6, 90.1 |
| tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam / | Kontext |
| RArṇ, 7, 12.2 |
| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext |
| RArṇ, 7, 14.1 |
| tāpyam āvartakaṃ dhātumākṣikaṃ madhudhātukam / | Kontext |
| RArṇ, 8, 22.1 |
| tāpyahiṅgulayorvāpi hate ca rasakasya vā / | Kontext |
| RArṇ, 8, 31.1 |
| hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt / | Kontext |
| RArṇ, 8, 39.1 |
| vāpitaṃ tāpyarasakasasyakairdaradena ca / | Kontext |
| RArṇ, 8, 42.2 |
| dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam // | Kontext |
| RArṇ, 8, 47.1 |
| tāpyena vā mṛtaṃ hema triguṇena nivāpitam / | Kontext |
| RArṇ, 8, 47.2 |
| bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam // | Kontext |
| RArṇ, 8, 59.1 |
| lohaparpaṭikātāpyakaṅkuṣṭhavimalābhrakaiḥ / | Kontext |
| RArṇ, 8, 66.1 |
| dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet / | Kontext |
| RArṇ, 8, 67.1 |
| tāpyatālakavāpena sattvaṃ pītābhrakasya tu / | Kontext |
| RArṇ, 8, 70.1 |
| tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam / | Kontext |
| RArṇ, 8, 71.2 |
| dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / | Kontext |
| RArṇ, 8, 72.2 |
| vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ / | Kontext |
| RājNigh, 13, 81.2 |
| tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam // | Kontext |
| RCint, 3, 51.2 |
| tāpyakharparatālādisattve jīrṇe guṇāvahaḥ // | Kontext |
| RCint, 3, 98.1 |
| vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam / | Kontext |
| RCint, 3, 101.1 |
| bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt / | Kontext |
| RCint, 3, 102.1 |
| śilayā nihato nāgastāpyaṃ vā sindhunā hatam / | Kontext |
| RCint, 3, 124.1 |
| kunaṭīhatakariṇā vā raviṇā vā tāpyagandhakahatena / | Kontext |
| RCint, 3, 168.1 |
| rasadaradatāpyagandhakamanaḥśilābhiḥ krameṇa vṛddhābhiḥ / | Kontext |
| RCint, 6, 18.1 |
| khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam / | Kontext |
| RCint, 6, 23.2 |
| svarṇaṃ tatsamatāpyena puṭitaṃ bhasma jāyate // | Kontext |
| RCint, 6, 75.1 |
| śilājatuprayogaiśca tāpyasūtakayostathā / | Kontext |
| RCint, 6, 76.1 |
| tāpyasūtakayorityatra sāmānyasaṃskṛtasūtako jñeyaḥ / | Kontext |
| RCint, 7, 84.3 |
| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Kontext |
| RCint, 7, 87.1 |
| samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet / | Kontext |
| RCint, 7, 88.1 |
| bhrāmayedbhasmamūṣāyāṃ tāpyaṃ gandhakaṭaṅkaṇam / | Kontext |
| RCint, 7, 89.1 |
| tāpyasya khaṇḍakānsapta dahennāgamṛdantare / | Kontext |
| RCint, 7, 103.2 |
| tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // | Kontext |
| RCint, 8, 38.2 |
| rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet // | Kontext |
| RCint, 8, 39.1 |
| tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit / | Kontext |
| RCint, 8, 58.3 |
| varṇahrāse tu tāpyena kārayedvarṇamuttamam // | Kontext |
| RCūM, 10, 1.2 |
| tutthaṃ ca tāpyaṃ ca rasāyanāste sattvāni teṣām amṛtopamāni // | Kontext |
| RCūM, 10, 130.2 |
| pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // | Kontext |
| RCūM, 10, 138.2 |
| tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param // | Kontext |
| RCūM, 10, 147.3 |
| mahāraseṣu sarveṣu tāpyameva varaṃ matam // | Kontext |
| RCūM, 13, 38.1 |
| nīlāñjanālatāpyānāṃ pṛthak tāni puṭāni ca / | Kontext |
| RCūM, 13, 60.1 |
| tāpyaṃ gandharvatailena puṭitaṃ daśavārakam / | Kontext |
| RCūM, 14, 53.2 |
| vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ // | Kontext |
| RCūM, 14, 122.1 |
| kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam / | Kontext |
| RCūM, 14, 155.1 |
| evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / | Kontext |
| RCūM, 15, 62.1 |
| kalāṃśatāpyasattvena svarṇena dviguṇena ca / | Kontext |
| RCūM, 16, 13.1 |
| tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam / | Kontext |
| RCūM, 16, 14.1 |
| abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam / | Kontext |
| RCūM, 16, 15.1 |
| yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake / | Kontext |
| RCūM, 16, 46.1 |
| siddhārthadvayamānena mūrchitas tāpyabhasmanā / | Kontext |
| RCūM, 4, 18.1 |
| tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam / | Kontext |
| RCūM, 4, 19.1 |
| tad dvayaṃ dvipalaṃ cātha tāpyabhasma paladvayam / | Kontext |
| RHT, 10, 11.1 |
| tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam / | Kontext |
| RHT, 10, 13.2 |
| tāpyaṃ muñcati satvaṃ rasakaṃ caivaṃ trisantāpaiḥ // | Kontext |
| RHT, 11, 11.2 |
| raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram // | Kontext |
| RHT, 12, 7.1 |
| madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca / | Kontext |
| RHT, 13, 4.2 |
| kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // | Kontext |
| RHT, 13, 4.2 |
| kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // | Kontext |
| RHT, 13, 5.1 |
| kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / | Kontext |
| RHT, 13, 5.2 |
| hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // | Kontext |
| RHT, 13, 6.0 |
| kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ // | Kontext |
| RHT, 14, 10.1 |
| mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / | Kontext |
| RHT, 17, 7.1 |
| tīkṣṇaṃ daradena hataṃ śulbaṃ vā tāpyamāritaṃ vidhinā / | Kontext |
| RHT, 18, 2.1 |
| rasadaradatāpyagandhakamanaḥśilārājavarttakaṃ vimalam / | Kontext |
| RHT, 18, 13.1 |
| rasadaradavimalatāpyaṃ paṭuśilāmākṣīkanṛpāścaiva / | Kontext |
| RHT, 18, 25.1 |
| rājāvartakavimalapītābhragandhatāpyarasakaiśca / | Kontext |
| RHT, 18, 37.1 |
| tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / | Kontext |
| RHT, 18, 56.1 |
| tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / | Kontext |
| RHT, 4, 22.1 |
| iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / | Kontext |
| RHT, 5, 19.1 |
| rasadaradābhrakatāpyavimalāmṛtaśulbalohaparpaṭikā / | Kontext |
| RHT, 8, 13.1 |
| raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Kontext |
| RKDh, 1, 1, 246.2 |
| tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam // | Kontext |
| RMañj, 6, 217.2 |
| śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam // | Kontext |
| RMañj, 6, 330.1 |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / | Kontext |
| RPSudh, 1, 73.1 |
| tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / | Kontext |
| RPSudh, 1, 94.1 |
| tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam / | Kontext |
| RPSudh, 1, 101.2 |
| abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet // | Kontext |
| RPSudh, 1, 138.1 |
| tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā / | Kontext |
| RPSudh, 2, 102.2 |
| abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // | Kontext |
| RPSudh, 5, 2.1 |
| krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā / | Kontext |
| RPSudh, 5, 79.1 |
| mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / | Kontext |
| RPSudh, 5, 80.2 |
| taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // | Kontext |
| RPSudh, 5, 88.2 |
| anenaiva vidhānena tāpyasatvaṃ samāharet // | Kontext |
| RRÅ, R.kh., 8, 10.1 |
| nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam / | Kontext |
| RRÅ, R.kh., 8, 88.1 |
| taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ / | Kontext |
| RRÅ, V.kh., 1, 58.2 |
| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Kontext |
| RRÅ, V.kh., 10, 2.2 |
| sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam // | Kontext |
| RRÅ, V.kh., 10, 3.1 |
| evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam / | Kontext |
| RRÅ, V.kh., 10, 5.2 |
| tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet / | Kontext |
| RRÅ, V.kh., 10, 30.1 |
| tāpyena mārayed baṃgaṃ yathā tālena māritam / | Kontext |
| RRÅ, V.kh., 10, 47.1 |
| manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / | Kontext |
| RRÅ, V.kh., 13, 33.0 |
| vimalānāṃ ca śuddhānāṃ samyaksyāttāpyavadvidhiḥ // | Kontext |
| RRÅ, V.kh., 13, 91.1 |
| hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca / | Kontext |
| RRÅ, V.kh., 14, 21.2 |
| tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // | Kontext |
| RRÅ, V.kh., 14, 24.2 |
| tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 14, 34.1 |
| vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam / | Kontext |
| RRÅ, V.kh., 14, 57.2 |
| śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet // | Kontext |
| RRÅ, V.kh., 14, 60.1 |
| tāpyacūrṇaṃ pradātavyaṃ kiṃcitkiṃcittu vāpayet / | Kontext |
| RRÅ, V.kh., 14, 64.1 |
| mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam / | Kontext |
| RRÅ, V.kh., 14, 66.2 |
| pūrvavattāpyacūrṇena svarṇabījamidaṃ param // | Kontext |
| RRÅ, V.kh., 14, 73.1 |
| tāpyena mārayecchulbaṃ yathāgaṃdhena māritam / | Kontext |
| RRÅ, V.kh., 14, 74.1 |
| śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 14, 78.1 |
| tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / | Kontext |
| RRÅ, V.kh., 14, 83.1 |
| tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / | Kontext |
| RRÅ, V.kh., 15, 4.1 |
| nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan / | Kontext |
| RRÅ, V.kh., 15, 5.1 |
| tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 15, 5.1 |
| tāpyasattvaṃ suvarṇaṃ ca dhamettāpyaṃ kṣipankṣipan / | Kontext |
| RRÅ, V.kh., 15, 5.2 |
| ityevaṃ triguṇaṃ vāhyaṃ tāpyasattvaṃ ca hāṭake / | Kontext |
| RRÅ, V.kh., 15, 6.1 |
| tāpyasattvaṃ suvarṇaṃ ca samāṃśaṃ drāvayettataḥ / | Kontext |
| RRÅ, V.kh., 15, 8.1 |
| saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Kontext |
| RRÅ, V.kh., 15, 11.1 |
| śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 15, 17.1 |
| tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ / | Kontext |
| RRÅ, V.kh., 15, 17.2 |
| mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ // | Kontext |
| RRÅ, V.kh., 2, 39.1 |
| bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe / | Kontext |
| RRÅ, V.kh., 20, 87.1 |
| gaṃdhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam / | Kontext |
| RRÅ, V.kh., 3, 86.1 |
| suvarṇavarṇaṃ vimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam / | Kontext |
| RRÅ, V.kh., 4, 108.2 |
| kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // | Kontext |
| RRÅ, V.kh., 5, 10.2 |
| nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā // | Kontext |
| RRÅ, V.kh., 5, 20.2 |
| kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā // | Kontext |
| RRÅ, V.kh., 5, 41.2 |
| samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam // | Kontext |
| RRÅ, V.kh., 5, 41.2 |
| samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam // | Kontext |
| RRÅ, V.kh., 6, 55.2 |
| tālaṃ tāpyaṃ daradakunaṭīṃ sūtakaṃ sārdhabhāgam // | Kontext |
| RRÅ, V.kh., 7, 12.2 |
| abhrakaṃ saindhavaṃ tāpyaṃ vālūmṛllohakiṭṭakam / | Kontext |
| RRÅ, V.kh., 7, 101.2 |
| candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam // | Kontext |
| RRS, 2, 73.3 |
| tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate // | Kontext |
| RRS, 2, 84.2 |
| tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param // | Kontext |
| RRS, 5, 37.1 |
| bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet / | Kontext |
| RRS, 5, 131.2 |
| pacettulyena vā tāpyagandhāśmaharatejasā // | Kontext |
| RRS, 5, 184.1 |
| evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam / | Kontext |
| ŚdhSaṃh, 2, 12, 166.2 |
| śuddhaṃ sūtaṃ mṛtaṃ lohaṃ tāpyaṃ gandhakatālake // | Kontext |
| ŚdhSaṃh, 2, 12, 175.1 |
| tālaṃ tāpyaṃ śilā sūtaṃ śuddhaṃ saindhavaṭaṅkaṇe / | Kontext |
| ŚdhSaṃh, 2, 12, 204.2 |
| śuddhaṃ tāpyaṃ śilā vyoma triphalāṃ kolabījakam // | Kontext |
| ŚdhSaṃh, 2, 12, 213.1 |
| gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām / | Kontext |