| ÅK, 1, 25, 99.2 |
| nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā // | Context |
| ÅK, 1, 26, 220.2 |
| puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam // | Context |
| ÅK, 2, 1, 15.1 |
| bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu / | Context |
| ÅK, 2, 1, 24.2 |
| ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu // | Context |
| ÅK, 2, 1, 30.2 |
| laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet // | Context |
| ÅK, 2, 1, 194.2 |
| śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu // | Context |
| ÅK, 2, 1, 279.1 |
| kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu / | Context |
| ÅK, 2, 1, 335.2 |
| sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // | Context |
| ÅK, 2, 1, 345.1 |
| sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / | Context |
| BhPr, 1, 8, 9.2 |
| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Context |
| BhPr, 1, 8, 19.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Context |
| BhPr, 1, 8, 26.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Context |
| BhPr, 1, 8, 31.1 |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Context |
| BhPr, 1, 8, 67.2 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Context |
| BhPr, 1, 8, 158.2 |
| śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit // | Context |
| BhPr, 1, 8, 161.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam // | Context |
| BhPr, 2, 3, 2.2 |
| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Context |
| BhPr, 2, 3, 44.1 |
| kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu / | Context |
| BhPr, 2, 3, 68.2 |
| pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca // | Context |
| BhPr, 2, 3, 78.1 |
| vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn / | Context |
| BhPr, 2, 3, 117.2 |
| daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ / | Context |
| BhPr, 2, 3, 118.0 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu // | Context |
| BhPr, 2, 3, 234.1 |
| kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu / | Context |
| BhPr, 2, 3, 259.1 |
| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Context |
| KaiNigh, 2, 11.2 |
| tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu // | Context |
| KaiNigh, 2, 20.2 |
| trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu // | Context |
| KaiNigh, 2, 36.2 |
| mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ // | Context |
| KaiNigh, 2, 41.2 |
| kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // | Context |
| KaiNigh, 2, 54.1 |
| tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Context |
| KaiNigh, 2, 62.2 |
| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // | Context |
| KaiNigh, 2, 77.2 |
| rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham // | Context |
| KaiNigh, 2, 89.1 |
| śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham / | Context |
| KaiNigh, 2, 93.1 |
| śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / | Context |
| KaiNigh, 2, 99.2 |
| saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu // | Context |
| KaiNigh, 2, 101.2 |
| rucakaṃ rocanaṃ hṛdyaṃ dīpanaṃ viśadaṃ laghu // | Context |
| KaiNigh, 2, 105.2 |
| dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca // | Context |
| KaiNigh, 2, 111.1 |
| raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam / | Context |
| KaiNigh, 2, 112.1 |
| romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam / | Context |
| KaiNigh, 2, 120.1 |
| yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ / | Context |
| KaiNigh, 2, 132.2 |
| abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet // | Context |
| KaiNigh, 2, 134.2 |
| śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // | Context |
| MPālNigh, 4, 8.1 |
| tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham / | Context |
| MPālNigh, 4, 11.2 |
| raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn / | Context |
| MPālNigh, 4, 23.2 |
| mākṣikaṃ tuvaraṃ vṛṣyaṃ svaryaṃ laghu rasāyanam // | Context |
| MPālNigh, 4, 61.2 |
| śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // | Context |
| MPālNigh, 4, 62.2 |
| śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // | Context |
| MPālNigh, 4, 63.1 |
| śaṅkho laghuḥ śaṅkhanakaḥ śambuko vāriśuktayaḥ / | Context |
| MPālNigh, 4, 67.2 |
| kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ // | Context |
| RAdhy, 1, 64.1 |
| pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe / | Context |
| RArṇ, 15, 135.2 |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Context |
| RArṇ, 15, 144.2 |
| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Context |
| RArṇ, 15, 152.0 |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Context |
| RArṇ, 7, 110.2 |
| śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate // | Context |
| RājNigh, 13, 23.1 |
| śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam / | Context |
| RājNigh, 13, 33.2 |
| rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam // | Context |
| RājNigh, 13, 100.2 |
| kaphakāsārtihārī ca jantukrimiharo laghuḥ // | Context |
| RājNigh, 13, 149.2 |
| rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // | Context |
| RājNigh, 13, 161.2 |
| rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // | Context |
| RājNigh, 13, 166.1 |
| śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / | Context |
| RājNigh, 13, 171.1 |
| kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu / | Context |
| RājNigh, 13, 182.1 |
| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / | Context |
| RājNigh, 13, 189.1 |
| araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / | Context |
| RājNigh, 13, 193.1 |
| vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / | Context |
| RCint, 3, 34.1 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ / | Context |
| RCint, 3, 177.2 |
| bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate // | Context |
| RCint, 6, 28.1 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Context |
| RCint, 7, 9.1 |
| āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet / | Context |
| RCint, 7, 17.2 |
| kando laghur gostanavad raktaśṛṅgīti tadviṣam // | Context |
| RCint, 7, 100.2 |
| ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet / | Context |
| RCint, 8, 15.2 |
| ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // | Context |
| RCint, 8, 34.2 |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Context |
| RCūM, 11, 21.1 |
| āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca / | Context |
| RCūM, 11, 70.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Context |
| RCūM, 11, 96.1 |
| iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / | Context |
| RCūM, 12, 6.2 |
| cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā // | Context |
| RCūM, 12, 8.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Context |
| RCūM, 12, 13.1 |
| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Context |
| RCūM, 12, 19.2 |
| dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam // | Context |
| RCūM, 12, 44.2 |
| śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / | Context |
| RCūM, 12, 49.1 |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Context |
| RCūM, 12, 52.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Context |
| RCūM, 12, 63.1 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā / | Context |
| RCūM, 14, 31.1 |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Context |
| RCūM, 14, 43.1 |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / | Context |
| RCūM, 14, 136.2 |
| bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca // | Context |
| RCūM, 14, 163.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Context |
| RCūM, 14, 176.1 |
| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / | Context |
| RCūM, 4, 100.1 |
| nirlepatvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā / | Context |
| RCūM, 5, 146.1 |
| puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam / | Context |
| RHT, 14, 3.2 |
| laghulohakaṭorikayā sthagayitvā lepayetsudṛḍham // | Context |
| RHT, 16, 26.2 |
| capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ // | Context |
| RHT, 16, 29.1 |
| tasmād dravyavidhāyī sūto bījena sārito laghunā / | Context |
| RHT, 18, 32.1 |
| tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Context |
| RHT, 6, 17.1 |
| laghulohakaṭorikayā kṛtapaṭamṛtsandhilepayācchādya / | Context |
| RKDh, 1, 1, 113.1 |
| laghulohakaṭorikayā kṛtapaṭumṛtsaṃdhilepayācchādya / | Context |
| RKDh, 1, 2, 28.1 |
| puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam / | Context |
| RKDh, 1, 2, 65.1 |
| tolanāni vicitrāṇi laghusthūlāni tolane / | Context |
| RKDh, 1, 2, 68.1 |
| unmattakusumākārā laghuḥ sthūlā ca kartarī / | Context |
| RKDh, 1, 2, 69.2 |
| dvividhā hariṇī kāryā laghuḥ sthūlā ca śobhanā // | Context |
| RMañj, 2, 51.1 |
| akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ / | Context |
| RMañj, 3, 9.1 |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Context |
| RMañj, 3, 78.1 |
| tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / | Context |
| RMañj, 6, 16.2 |
| pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet // | Context |
| RMañj, 6, 43.2 |
| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Context |
| RMañj, 6, 98.1 |
| saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu / | Context |
| RMañj, 6, 190.1 |
| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / | Context |
| RMañj, 6, 237.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / | Context |
| RMañj, 6, 321.1 |
| gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / | Context |
| RPSudh, 6, 53.1 |
| āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate / | Context |
| RPSudh, 7, 6.1 |
| māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu / | Context |
| RPSudh, 7, 41.2 |
| kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / | Context |
| RPSudh, 7, 50.1 |
| karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / | Context |
| RPSudh, 7, 63.1 |
| varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / | Context |
| RRÅ, R.kh., 2, 35.1 |
| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Context |
| RRÅ, R.kh., 3, 23.1 |
| taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / | Context |
| RRÅ, R.kh., 4, 17.1 |
| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Context |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Context |
| RRÅ, R.kh., 8, 29.2 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Context |
| RRÅ, R.kh., 8, 83.2 |
| golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // | Context |
| RRÅ, R.kh., 9, 63.1 |
| kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam / | Context |
| RRÅ, V.kh., 11, 27.1 |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Context |
| RRÅ, V.kh., 11, 30.3 |
| ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // | Context |
| RRÅ, V.kh., 12, 9.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Context |
| RRÅ, V.kh., 12, 77.2 |
| eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu // | Context |
| RRÅ, V.kh., 14, 31.1 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu / | Context |
| RRÅ, V.kh., 14, 78.2 |
| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 15, 82.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Context |
| RRÅ, V.kh., 16, 30.2 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 16, 32.1 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / | Context |
| RRÅ, V.kh., 16, 45.1 |
| tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Context |
| RRÅ, V.kh., 16, 46.2 |
| ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 16, 116.2 |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Context |
| RRÅ, V.kh., 19, 22.1 |
| laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet / | Context |
| RRÅ, V.kh., 20, 13.1 |
| ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / | Context |
| RRÅ, V.kh., 20, 20.2 |
| taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // | Context |
| RRÅ, V.kh., 20, 44.2 |
| ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // | Context |
| RRÅ, V.kh., 3, 68.1 |
| laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Context |
| RRÅ, V.kh., 3, 71.2 |
| ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu // | Context |
| RRÅ, V.kh., 4, 50.1 |
| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / | Context |
| RRÅ, V.kh., 4, 154.1 |
| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Context |
| RRÅ, V.kh., 6, 5.1 |
| dinaikaṃ pātanāyantre pācayellaghunāgninā / | Context |
| RRÅ, V.kh., 8, 119.1 |
| cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / | Context |
| RRS, 10, 49.1 |
| puṭād laghutvaṃ ca śīghravyāptiśca dīpanam / | Context |
| RRS, 11, 118.3 |
| ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // | Context |
| RRS, 2, 74.2 |
| kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / | Context |
| RRS, 3, 33.2 |
| āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca // | Context |
| RRS, 3, 114.2 |
| śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Context |
| RRS, 3, 135.1 |
| iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu / | Context |
| RRS, 4, 12.2 |
| cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā // | Context |
| RRS, 4, 14.1 |
| hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat / | Context |
| RRS, 4, 15.1 |
| muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Context |
| RRS, 4, 20.1 |
| kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu / | Context |
| RRS, 4, 26.2 |
| dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // | Context |
| RRS, 4, 49.1 |
| śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam / | Context |
| RRS, 4, 55.1 |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Context |
| RRS, 4, 58.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Context |
| RRS, 4, 68.3 |
| ratnatulyaprabhā laghvī dehalohakarī śubhā // | Context |
| RRS, 5, 26.1 |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Context |
| RRS, 5, 45.1 |
| pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam / | Context |
| RRS, 5, 159.2 |
| bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca / | Context |
| RRS, 5, 196.2 |
| pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu // | Context |
| RRS, 5, 207.1 |
| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / | Context |
| RRS, 8, 83.1 |
| nirlepatvaṃ drutatvaṃ ca tejastvaṃ laghutā tathā / | Context |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Context |
| ŚdhSaṃh, 2, 12, 153.1 |
| pathyaṃ vā laghumāṃsāni rājarogapraśāntaye / | Context |
| ŚdhSaṃh, 2, 12, 178.1 |
| jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / | Context |
| ŚdhSaṃh, 2, 12, 198.1 |
| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / | Context |