| ÅK, 1, 25, 36.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Context |
| ÅK, 1, 25, 81.2 |
| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Context |
| ÅK, 1, 25, 82.2 |
| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // | Context |
| ÅK, 1, 25, 102.2 |
| kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā // | Context |
| ÅK, 1, 25, 112.2 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // | Context |
| ÅK, 1, 26, 12.2 |
| tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā // | Context |
| ÅK, 1, 26, 43.2 |
| amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram // | Context |
| ÅK, 2, 1, 82.1 |
| gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā / | Context |
| ÅK, 2, 1, 102.2 |
| uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ // | Context |
| ÅK, 2, 1, 105.2 |
| taile takre gavāṃ mūtre kaulutthe vāmlakāñjike // | Context |
| ÅK, 2, 1, 120.1 |
| mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet / | Context |
| ÅK, 2, 1, 126.1 |
| saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / | Context |
| ÅK, 2, 1, 134.2 |
| yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam // | Context |
| ÅK, 2, 1, 157.1 |
| dhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ / | Context |
| ÅK, 2, 1, 157.2 |
| puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ // | Context |
| ÅK, 2, 1, 162.2 |
| peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam // | Context |
| ÅK, 2, 1, 163.2 |
| ūrdhvapātre nivāryātha siñcedamlena kena tam // | Context |
| ÅK, 2, 1, 164.1 |
| dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ / | Context |
| ÅK, 2, 1, 174.1 |
| piṣṭvā sāmlāranālena taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet / | Context |
| ÅK, 2, 1, 176.2 |
| dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam // | Context |
| ÅK, 2, 1, 178.2 |
| paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ // | Context |
| ÅK, 2, 1, 248.2 |
| aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute // | Context |
| BhPr, 1, 8, 46.1 |
| kṣamābhṛcchikharākārāṇyaṅgānyamlena lepite / | Context |
| BhPr, 2, 3, 6.1 |
| svarṇasya dviguṇaṃ sūtamamlena saha mardayet / | Context |
| BhPr, 2, 3, 8.2 |
| cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā tu golakam // | Context |
| BhPr, 2, 3, 48.1 |
| bhāgaikaṃ tālakaṃ mardya yāmamamlena kenacit / | Context |
| BhPr, 2, 3, 59.2 |
| vāsaratrayamamlena tataḥ khalve vinikṣipet // | Context |
| BhPr, 2, 3, 60.1 |
| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Context |
| BhPr, 2, 3, 61.1 |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Context |
| BhPr, 2, 3, 76.2 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet // | Context |
| BhPr, 2, 3, 77.1 |
| tato gajapuṭe paktvā punaramlena mardayet / | Context |
| BhPr, 2, 3, 122.2 |
| samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ // | Context |
| BhPr, 2, 3, 126.0 |
| dugdhāmlayogastasya viśuddhir gaditā budhaiḥ // | Context |
| BhPr, 2, 3, 149.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam / | Context |
| BhPr, 2, 3, 151.2 |
| etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet // | Context |
| BhPr, 2, 3, 153.2 |
| dolāyantre'mlasaṃyukte jāyate svedito rasaḥ // | Context |
| BhPr, 2, 3, 169.2 |
| yāmaikaṃ mardayed amlabhāgaṃ kṛtvā samaṃ samam // | Context |
| BhPr, 2, 3, 210.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ / | Context |
| RArṇ, 10, 40.2 |
| ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam // | Context |
| RArṇ, 11, 18.2 |
| amlavetasajambīrabījapūrāmlabhūkhagaiḥ / | Context |
| RArṇ, 11, 19.2 |
| mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // | Context |
| RArṇ, 11, 22.2 |
| kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca // | Context |
| RArṇ, 11, 33.2 |
| chāyāśuṣkaṃ tataḥ kṛtvā caṇakāmlena saṃyutam // | Context |
| RArṇ, 11, 36.1 |
| rasena saha deveśi caṇakāmlena kāñjikam / | Context |
| RArṇ, 11, 44.1 |
| nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam / | Context |
| RArṇ, 11, 61.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam / | Context |
| RArṇ, 11, 177.2 |
| marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // | Context |
| RArṇ, 12, 92.2 |
| ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam / | Context |
| RArṇ, 12, 110.1 |
| tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ / | Context |
| RArṇ, 12, 139.1 |
| tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / | Context |
| RArṇ, 12, 230.2 |
| viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam // | Context |
| RArṇ, 14, 109.2 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Context |
| RArṇ, 14, 114.0 |
| mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt // | Context |
| RArṇ, 14, 145.1 |
| paścādamlena puṭayed yāvat sindūrasaṃnibham / | Context |
| RArṇ, 15, 38.6 |
| vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam / | Context |
| RArṇ, 15, 42.2 |
| mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / | Context |
| RArṇ, 15, 57.2 |
| marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet // | Context |
| RArṇ, 15, 121.2 |
| jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet // | Context |
| RArṇ, 16, 53.1 |
| guḍena nīlakācena tutthāmlalavaṇena ca / | Context |
| RArṇ, 16, 53.2 |
| viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // | Context |
| RArṇ, 16, 62.2 |
| etat kāpālikāyogāccūrṇamamlena mardayet // | Context |
| RArṇ, 16, 80.1 |
| phalāmlakāñjikair madhyaniraṅgāre tu khallayet / | Context |
| RArṇ, 17, 42.2 |
| amlena tridinaṃ piṣṭvā tārārkau melayet samau // | Context |
| RArṇ, 17, 64.2 |
| snuhyarkakṣīraciñcāmlavajrakandasamanvitām / | Context |
| RArṇ, 17, 68.2 |
| saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam // | Context |
| RArṇ, 17, 76.1 |
| mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet / | Context |
| RArṇ, 17, 93.2 |
| iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet // | Context |
| RArṇ, 17, 121.2 |
| pācayedanujāmlena yāvat kuṅkumasaṃnibham // | Context |
| RArṇ, 17, 124.2 |
| athavā mātuluṅgāmle rājāvartakamākṣikam // | Context |
| RArṇ, 4, 5.2 |
| snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // | Context |
| RArṇ, 5, 31.1 |
| amlavetasajambīraluṅgāmlacaṇakāmlakam / | Context |
| RArṇ, 6, 11.2 |
| yavaciñcāranālāmlakaravīrāruṇotpalaiḥ // | Context |
| RArṇ, 6, 18.2 |
| umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ / | Context |
| RArṇ, 6, 27.1 |
| mārjārapādīsvarasaphalamūlāmlamarditam / | Context |
| RArṇ, 6, 38.1 |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Context |
| RArṇ, 6, 132.1 |
| athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ / | Context |
| RArṇ, 7, 7.1 |
| kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam / | Context |
| RArṇ, 7, 9.1 |
| kadalīkandatulasīnāraṅgāmlapariplutam / | Context |
| RArṇ, 7, 21.1 |
| kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu / | Context |
| RArṇ, 7, 35.1 |
| kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ / | Context |
| RArṇ, 7, 48.1 |
| gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ / | Context |
| RArṇ, 7, 78.1 |
| raktā śilā tu gomāṃse luṅgāmlena vipācitā / | Context |
| RArṇ, 7, 90.2 |
| ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ / | Context |
| RArṇ, 7, 102.1 |
| mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Context |
| RArṇ, 7, 106.1 |
| snuhyarkakṣīralavaṇakṣārāmlaparilepitam / | Context |
| RArṇ, 8, 20.2 |
| ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ / | Context |
| RArṇ, 9, 15.1 |
| jambīrāmlena pacanaṃ śigrumūladraveṇa ca / | Context |
| RCint, 3, 18.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / | Context |
| RCint, 3, 33.1 |
| lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam / | Context |
| RCint, 3, 96.2 |
| carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / | Context |
| RCint, 3, 103.1 |
| paṭvamlakṣāragomūtrasnuhīkṣīrapralepite / | Context |
| RCint, 4, 16.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ / | Context |
| RCint, 5, 6.2 |
| mardayenmātuluṅgāmlai ruvutailena bhāvayet / | Context |
| RCint, 6, 9.3 |
| rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam // | Context |
| RCint, 6, 11.2 |
| sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā // | Context |
| RCint, 6, 18.2 |
| rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ / | Context |
| RCint, 6, 27.2 |
| kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // | Context |
| RCint, 6, 28.1 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Context |
| RCint, 6, 31.1 |
| gandhena tāmratulyena hyamlapiṣṭena lepayet / | Context |
| RCint, 6, 41.1 |
| amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā / | Context |
| RCint, 6, 51.2 |
| evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet // | Context |
| RCint, 7, 67.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Context |
| RCint, 7, 98.1 |
| naramūtre ca gomūtre jalāmle vā sasaindhave / | Context |
| RCint, 7, 103.2 |
| tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // | Context |
| RCint, 8, 196.1 |
| dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam / | Context |
| RCint, 8, 200.2 |
| tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam // | Context |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Context |
| RCint, 8, 259.2 |
| tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate // | Context |
| RCūM, 10, 44.2 |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ // | Context |
| RCūM, 10, 59.3 |
| āsām ekarasena sāmlapuṭanācchudhyanti dhātvādayaḥ / | Context |
| RCūM, 10, 103.1 |
| kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ / | Context |
| RCūM, 10, 107.1 |
| piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam / | Context |
| RCūM, 10, 118.2 |
| sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // | Context |
| RCūM, 10, 136.1 |
| triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam / | Context |
| RCūM, 11, 23.1 |
| kṣārāmlatailasauvīravidāhidvidalaṃ tathā / | Context |
| RCūM, 11, 53.2 |
| kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam // | Context |
| RCūM, 11, 61.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram / | Context |
| RCūM, 11, 89.1 |
| kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt / | Context |
| RCūM, 12, 54.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RCūM, 12, 61.2 |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // | Context |
| RCūM, 14, 35.2 |
| svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām // | Context |
| RCūM, 14, 36.2 |
| mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ // | Context |
| RCūM, 14, 45.1 |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Context |
| RCūM, 14, 135.1 |
| amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ / | Context |
| RCūM, 14, 181.2 |
| amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham // | Context |
| RCūM, 14, 193.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Context |
| RCūM, 15, 42.1 |
| kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / | Context |
| RCūM, 15, 57.1 |
| kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā / | Context |
| RCūM, 15, 61.2 |
| kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate // | Context |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Context |
| RCūM, 16, 19.2 |
| kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam // | Context |
| RCūM, 16, 22.1 |
| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Context |
| RCūM, 16, 30.2 |
| sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya // | Context |
| RCūM, 16, 32.1 |
| kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / | Context |
| RCūM, 4, 38.1 |
| kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake / | Context |
| RCūM, 4, 82.1 |
| kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / | Context |
| RCūM, 4, 83.1 |
| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Context |
| RCūM, 4, 103.1 |
| kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā / | Context |
| RCūM, 4, 113.1 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / | Context |
| RCūM, 5, 12.2 |
| tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā // | Context |
| RCūM, 5, 43.2 |
| amlena cordhve lavaṇādi vastu cullyāṃ pacettat pratigarbhayantram // | Context |
| RCūM, 5, 45.1 |
| kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / | Context |
| RCūM, 9, 7.2 |
| caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam // | Context |
| RCūM, 9, 8.1 |
| karamardaṃ ca kolāmlamamlavargo'yamucyate / | Context |
| RCūM, 9, 31.1 |
| kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam / | Context |
| RHT, 10, 10.1 |
| lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / | Context |
| RHT, 10, 10.1 |
| lavaṇāmlena supuṭitaṃ mākṣikamamlena marditaṃ vidhinā / | Context |
| RHT, 18, 10.1 |
| amlādyudvartitatārāriṣṭādipatram atiśuddham / | Context |
| RHT, 3, 3.1 |
| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Context |
| RHT, 3, 5.1 |
| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / | Context |
| RHT, 4, 20.1 |
| taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / | Context |
| RHT, 4, 22.2 |
| carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // | Context |
| RHT, 5, 27.2 |
| kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ // | Context |
| RHT, 5, 30.1 |
| ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca / | Context |
| RHT, 5, 53.1 |
| evaṃ pakvaṃ vidhinā bījavaraṃ sūtarāṭ tathāmlena / | Context |
| RHT, 8, 10.1 |
| tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ / | Context |
| RHT, 9, 9.1 |
| āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ / | Context |
| RHT, 9, 12.1 |
| kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam / | Context |
| RHT, 9, 13.1 |
| tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ / | Context |
| RKDh, 1, 1, 6.2 |
| snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // | Context |
| RKDh, 1, 1, 19.3 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ // | Context |
| RKDh, 1, 1, 64.1 |
| atrāmlakṣārakāñjikadravasattvapātanam / | Context |
| RMañj, 3, 42.2 |
| bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ / | Context |
| RMañj, 3, 98.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RMañj, 5, 4.1 |
| mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Context |
| RMañj, 5, 32.2 |
| amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // | Context |
| RMañj, 6, 192.2 |
| jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ / | Context |
| RMañj, 6, 199.2 |
| jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Context |
| RMañj, 6, 201.1 |
| viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri / | Context |
| RMañj, 6, 204.2 |
| viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // | Context |
| RPSudh, 1, 31.1 |
| kṣārau cāmlena sahitau tathā ca paṭupaṃcakam / | Context |
| RPSudh, 1, 105.2 |
| tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // | Context |
| RPSudh, 3, 7.1 |
| saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ / | Context |
| RPSudh, 4, 30.1 |
| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Context |
| RPSudh, 4, 31.2 |
| tāramākṣikayoścūrṇamamlena saha mardayet // | Context |
| RPSudh, 4, 117.2 |
| kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // | Context |
| RPSudh, 5, 55.1 |
| gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu / | Context |
| RPSudh, 5, 110.1 |
| amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / | Context |
| RPSudh, 5, 118.1 |
| amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / | Context |
| RPSudh, 5, 125.2 |
| bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam // | Context |
| RPSudh, 6, 15.2 |
| kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / | Context |
| RPSudh, 7, 54.2 |
| amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // | Context |
| RPSudh, 7, 55.2 |
| dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // | Context |
| RPSudh, 7, 61.2 |
| sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // | Context |
| RPSudh, 7, 62.2 |
| saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // | Context |
| RRÅ, R.kh., 6, 7.2 |
| bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ // | Context |
| RRÅ, R.kh., 6, 17.1 |
| dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam / | Context |
| RRÅ, R.kh., 6, 25.2 |
| peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam // | Context |
| RRÅ, R.kh., 6, 28.1 |
| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Context |
| RRÅ, R.kh., 6, 36.1 |
| dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam / | Context |
| RRÅ, R.kh., 6, 38.1 |
| tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ / | Context |
| RRÅ, R.kh., 7, 49.2 |
| cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam / | Context |
| RRÅ, R.kh., 8, 4.2 |
| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit // | Context |
| RRÅ, R.kh., 8, 8.2 |
| bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā // | Context |
| RRÅ, R.kh., 8, 14.1 |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / | Context |
| RRÅ, R.kh., 8, 15.1 |
| ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Context |
| RRÅ, R.kh., 8, 19.2 |
| svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet // | Context |
| RRÅ, R.kh., 8, 25.2 |
| śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet // | Context |
| RRÅ, R.kh., 8, 29.2 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Context |
| RRÅ, R.kh., 8, 43.2 |
| tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit // | Context |
| RRÅ, R.kh., 8, 44.2 |
| bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ // | Context |
| RRÅ, R.kh., 8, 49.2 |
| ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye // | Context |
| RRÅ, R.kh., 8, 51.1 |
| gandhena tāmratulyena hyamlapiṣṭena lepayet / | Context |
| RRÅ, R.kh., 8, 54.2 |
| tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet // | Context |
| RRÅ, R.kh., 8, 57.2 |
| tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet // | Context |
| RRÅ, R.kh., 8, 60.2 |
| kiṃcidgandhena cāmlena kṣālayettāmrapatrakam // | Context |
| RRÅ, R.kh., 8, 62.1 |
| tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ / | Context |
| RRÅ, R.kh., 8, 69.2 |
| athavā māritaṃ tāmramamlenaikena mardayet // | Context |
| RRÅ, R.kh., 8, 93.2 |
| tadbhasma haritālaṃ ca tulyamamlena kenacit // | Context |
| RRÅ, R.kh., 9, 29.2 |
| mākṣikaṃ ca śilā hyamlair haridrā maricāni ca // | Context |
| RRÅ, R.kh., 9, 32.1 |
| amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet / | Context |
| RRÅ, R.kh., 9, 61.1 |
| trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet / | Context |
| RRÅ, V.kh., 1, 29.1 |
| amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet / | Context |
| RRÅ, V.kh., 10, 2.2 |
| sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam // | Context |
| RRÅ, V.kh., 10, 7.2 |
| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Context |
| RRÅ, V.kh., 10, 8.1 |
| samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 10, 15.1 |
| dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa / | Context |
| RRÅ, V.kh., 10, 28.2 |
| mardayedamlayogena ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 10, 31.2 |
| dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // | Context |
| RRÅ, V.kh., 10, 45.1 |
| nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam / | Context |
| RRÅ, V.kh., 10, 83.1 |
| gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet / | Context |
| RRÅ, V.kh., 11, 7.1 |
| pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / | Context |
| RRÅ, V.kh., 11, 9.2 |
| etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet // | Context |
| RRÅ, V.kh., 11, 10.3 |
| dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // | Context |
| RRÅ, V.kh., 12, 10.2 |
| pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam // | Context |
| RRÅ, V.kh., 12, 79.2 |
| mardayettāmrakhalve tu caṇakāmlairdināvadhi // | Context |
| RRÅ, V.kh., 12, 80.2 |
| pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam // | Context |
| RRÅ, V.kh., 13, 4.0 |
| dinaikaṃ mardayetkhalve yuktamamlena kenacit // | Context |
| RRÅ, V.kh., 13, 20.2 |
| mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi // | Context |
| RRÅ, V.kh., 13, 29.2 |
| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // | Context |
| RRÅ, V.kh., 13, 34.1 |
| suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit / | Context |
| RRÅ, V.kh., 13, 37.3 |
| gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā / | Context |
| RRÅ, V.kh., 13, 57.1 |
| kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam / | Context |
| RRÅ, V.kh., 13, 62.1 |
| ajākṣīrairdinaṃ mardyam athavāmlena kenacit / | Context |
| RRÅ, V.kh., 14, 7.2 |
| siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // | Context |
| RRÅ, V.kh., 14, 10.1 |
| ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi / | Context |
| RRÅ, V.kh., 14, 78.1 |
| tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet / | Context |
| RRÅ, V.kh., 14, 83.1 |
| tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet / | Context |
| RRÅ, V.kh., 14, 90.1 |
| amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Context |
| RRÅ, V.kh., 14, 98.1 |
| amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Context |
| RRÅ, V.kh., 14, 100.2 |
| pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca // | Context |
| RRÅ, V.kh., 14, 103.2 |
| amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 15, 7.1 |
| kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / | Context |
| RRÅ, V.kh., 15, 8.1 |
| saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Context |
| RRÅ, V.kh., 15, 9.1 |
| asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet / | Context |
| RRÅ, V.kh., 15, 11.2 |
| mardayeccaṇakāmlaiśca sarvametaddināvadhi // | Context |
| RRÅ, V.kh., 15, 28.2 |
| peṣayenmātuluṃgāmlaistena kalkena lepayet // | Context |
| RRÅ, V.kh., 15, 33.1 |
| mardayeccaṇakāmlairvā garbhadrāvaṇakena vā / | Context |
| RRÅ, V.kh., 15, 45.2 |
| amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 15, 50.3 |
| mardayeccaṇakāmlena yāmād garbhe dravatyalam // | Context |
| RRÅ, V.kh., 15, 118.2 |
| mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // | Context |
| RRÅ, V.kh., 16, 28.1 |
| guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet / | Context |
| RRÅ, V.kh., 16, 101.2 |
| peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet // | Context |
| RRÅ, V.kh., 16, 107.1 |
| jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet / | Context |
| RRÅ, V.kh., 16, 109.1 |
| biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet / | Context |
| RRÅ, V.kh., 17, 10.2 |
| etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi / | Context |
| RRÅ, V.kh., 17, 61.0 |
| kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam // | Context |
| RRÅ, V.kh., 19, 75.2 |
| paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam // | Context |
| RRÅ, V.kh., 19, 76.1 |
| cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet / | Context |
| RRÅ, V.kh., 2, 7.2 |
| cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam // | Context |
| RRÅ, V.kh., 2, 53.1 |
| dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit / | Context |
| RRÅ, V.kh., 20, 27.2 |
| samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca // | Context |
| RRÅ, V.kh., 20, 32.1 |
| palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit / | Context |
| RRÅ, V.kh., 20, 63.2 |
| sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam // | Context |
| RRÅ, V.kh., 3, 54.1 |
| pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet / | Context |
| RRÅ, V.kh., 3, 57.1 |
| sasūtam amlayogena dinamekaṃ vimardayet / | Context |
| RRÅ, V.kh., 3, 64.1 |
| trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ / | Context |
| RRÅ, V.kh., 3, 98.1 |
| hastābhyāṃ svayamāyāti yāvadamlāntare tu tat / | Context |
| RRÅ, V.kh., 3, 106.2 |
| trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā // | Context |
| RRÅ, V.kh., 3, 109.1 |
| bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit / | Context |
| RRÅ, V.kh., 3, 110.2 |
| amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat / | Context |
| RRÅ, V.kh., 3, 116.1 |
| tadbhasma haritālaṃ tu tulyamamlena mardayet / | Context |
| RRÅ, V.kh., 3, 119.1 |
| amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet / | Context |
| RRÅ, V.kh., 3, 122.1 |
| mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam / | Context |
| RRÅ, V.kh., 3, 123.2 |
| pūrvacūrṇena tulyāṃśamidamamlena mardayet // | Context |
| RRÅ, V.kh., 3, 125.1 |
| mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit / | Context |
| RRÅ, V.kh., 3, 127.1 |
| yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet / | Context |
| RRÅ, V.kh., 4, 4.1 |
| amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / | Context |
| RRÅ, V.kh., 4, 113.1 |
| mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / | Context |
| RRÅ, V.kh., 4, 153.2 |
| pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet // | Context |
| RRÅ, V.kh., 4, 161.1 |
| tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai / | Context |
| RRÅ, V.kh., 7, 4.1 |
| pūrvasūtena saṃtulyaṃ yāmamamlena mardayet / | Context |
| RRÅ, V.kh., 7, 51.2 |
| tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ // | Context |
| RRÅ, V.kh., 7, 62.1 |
| ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam / | Context |
| RRÅ, V.kh., 7, 69.1 |
| tena vā mṛtanāgena hyamlapiṣṭena lepayet / | Context |
| RRÅ, V.kh., 7, 75.1 |
| tridinaṃ mātuluṅgāmlair etatkalkena lepayet / | Context |
| RRÅ, V.kh., 7, 84.2 |
| amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam // | Context |
| RRÅ, V.kh., 7, 92.2 |
| dattvātha mardayedamlairyāvadbhavati golakam // | Context |
| RRÅ, V.kh., 7, 98.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 7, 103.1 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Context |
| RRÅ, V.kh., 7, 105.1 |
| mardayedamlayogena tasya bhāgacatuṣṭayam / | Context |
| RRÅ, V.kh., 7, 107.2 |
| tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // | Context |
| RRÅ, V.kh., 7, 110.1 |
| gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet / | Context |
| RRÅ, V.kh., 7, 125.1 |
| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Context |
| RRÅ, V.kh., 8, 33.2 |
| amlena mardayet tāvadyāvadbhavati golakam // | Context |
| RRÅ, V.kh., 8, 60.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 8, 67.2 |
| drutasūtena saṃmardyaṃ yāvadamlena golakam // | Context |
| RRÅ, V.kh., 8, 72.2 |
| tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam // | Context |
| RRÅ, V.kh., 8, 93.1 |
| arkāpāmārgakadalīkṣāramamlena lolitam / | Context |
| RRÅ, V.kh., 8, 96.1 |
| palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam / | Context |
| RRÅ, V.kh., 8, 141.1 |
| gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / | Context |
| RRÅ, V.kh., 9, 10.1 |
| ekīkṛtya tu tanmardyaṃ dinamamlena kenacit / | Context |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Context |
| RRÅ, V.kh., 9, 20.2 |
| mardayedamlayogena dinānte taṃ ca golakam // | Context |
| RRÅ, V.kh., 9, 31.1 |
| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 9, 38.2 |
| pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa // | Context |
| RRÅ, V.kh., 9, 73.2 |
| sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet // | Context |
| RRÅ, V.kh., 9, 98.1 |
| pūrvoktabhasmasūtena amlapiṣṭena lepayet / | Context |
| RRÅ, V.kh., 9, 105.2 |
| tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet // | Context |
| RRS, 10, 97.1 |
| kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam / | Context |
| RRS, 11, 51.2 |
| nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat // | Context |
| RRS, 11, 111.1 |
| vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam / | Context |
| RRS, 11, 113.1 |
| palāśabījakaṃ raktajambīrāmlena sūtakam / | Context |
| RRS, 2, 34.1 |
| atha sattvakaṇāṃstāṃstu kvāthayitvāmlakāñjikaiḥ / | Context |
| RRS, 2, 63.2 |
| amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ // | Context |
| RRS, 2, 81.1 |
| triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam / | Context |
| RRS, 2, 93.0 |
| gandhāśmalakucāmlaiśca mriyate daśabhiḥ puṭaiḥ // | Context |
| RRS, 2, 110.0 |
| kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu // | Context |
| RRS, 2, 112.1 |
| kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ / | Context |
| RRS, 2, 116.1 |
| piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam / | Context |
| RRS, 2, 150.2 |
| sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam // | Context |
| RRS, 3, 51.1 |
| kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt / | Context |
| RRS, 3, 53.1 |
| kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Context |
| RRS, 3, 68.0 |
| kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam // | Context |
| RRS, 3, 80.2 |
| sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // | Context |
| RRS, 3, 100.1 |
| śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram / | Context |
| RRS, 3, 120.1 |
| āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ / | Context |
| RRS, 4, 60.1 |
| śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / | Context |
| RRS, 4, 67.2 |
| sarvāmlayuktasaṃdhānaparipūrṇaghaṭodare // | Context |
| RRS, 4, 70.2 |
| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Context |
| RRS, 5, 16.1 |
| hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit / | Context |
| RRS, 5, 35.2 |
| svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām / | Context |
| RRS, 5, 36.1 |
| mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ / | Context |
| RRS, 5, 49.1 |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Context |
| RRS, 5, 54.1 |
| athavā māritaṃ tāmramamlenaikena marditam / | Context |
| RRS, 5, 130.2 |
| evaṃ śuddhāni lohāni piṣṭānyamlena kenacit // | Context |
| RRS, 5, 132.1 |
| taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / | Context |
| RRS, 5, 157.1 |
| amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ / | Context |
| RRS, 5, 182.2 |
| amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe / | Context |
| RRS, 5, 211.1 |
| trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet / | Context |
| RRS, 5, 214.2 |
| amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam // | Context |
| RRS, 5, 227.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Context |
| RRS, 8, 62.1 |
| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Context |
| RRS, 8, 63.1 |
| uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Context |
| RRS, 8, 86.1 |
| kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā / | Context |
| RRS, 8, 97.1 |
| kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / | Context |
| RRS, 9, 87.1 |
| tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā / | Context |
| RSK, 1, 10.1 |
| niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak / | Context |
| RSK, 1, 11.1 |
| tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam / | Context |
| RSK, 2, 7.1 |
| amlena mardayitvā tu kṛtvā tasya ca golakam / | Context |
| RSK, 2, 12.2 |
| etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ // | Context |
| RSK, 2, 19.1 |
| pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet / | Context |
| RSK, 2, 65.1 |
| kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam / | Context |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Context |
| ŚdhSaṃh, 2, 11, 5.1 |
| svarṇācca dviguṇaṃ sūtamamlena saha mardayet / | Context |
| ŚdhSaṃh, 2, 11, 8.1 |
| cūrṇayitvā tathāmlena ghṛṣṭvā kṛtvā ca golakam / | Context |
| ŚdhSaṃh, 2, 11, 21.1 |
| bhāgaikaṃ tālakaṃ mardyaṃ jambenāmlena kenacit / | Context |
| ŚdhSaṃh, 2, 11, 25.2 |
| samenārasya patrāṇi śuddhānyamladravair muhuḥ // | Context |
| ŚdhSaṃh, 2, 11, 28.3 |
| vāsaratrayamamlena tataḥ khalve vinikṣipet // | Context |
| ŚdhSaṃh, 2, 11, 29.1 |
| pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet / | Context |
| ŚdhSaṃh, 2, 11, 30.1 |
| gandhakenāmlaghṛṣṭena tasya kuryācca golakam / | Context |
| ŚdhSaṃh, 2, 11, 42.1 |
| atha bhasmasamaṃ tālaṃ kṣiptvāmlena pramardayet / | Context |
| ŚdhSaṃh, 2, 11, 42.2 |
| tato gajapuṭe paktvā punaramlena mardayet // | Context |
| ŚdhSaṃh, 2, 11, 60.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 24.2 |
| lavaṇāmlairmukhaṃ tasya jāyate dhātuhṛttvarā // | Context |
| ŚdhSaṃh, 2, 12, 30.1 |
| yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam / | Context |
| ŚdhSaṃh, 2, 12, 178.1 |
| jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu / | Context |
| ŚdhSaṃh, 2, 12, 223.2 |
| viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // | Context |