| ÅK, 1, 25, 89.2 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // | Context |
| ÅK, 1, 26, 2.1 |
| khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā / | Context |
| ÅK, 1, 26, 186.1 |
| kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā / | Context |
| ÅK, 2, 1, 91.2 |
| pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ // | Context |
| ÅK, 2, 1, 255.1 |
| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Context |
| ÅK, 2, 1, 315.2 |
| mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ // | Context |
| BhPr, 1, 8, 165.2 |
| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Context |
| RAdhy, 1, 14.1 |
| mṛnmayaḥ kañcukaścaiko dvikaḥ pāṣāṇakañcukaḥ / | Context |
| RAdhy, 1, 19.1 |
| pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / | Context |
| RArṇ, 10, 45.2 |
| nirudgāre tu pāṣāṇe mardayet pātayet punaḥ // | Context |
| RArṇ, 12, 129.2 |
| bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // | Context |
| RArṇ, 12, 255.2 |
| mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ // | Context |
| RArṇ, 12, 319.1 |
| mardayet khallapāṣāṇe mātuluṅgarasena ca / | Context |
| RArṇ, 13, 9.2 |
| pāṣāṇaṃ caiva siddhānāṃ mānuṣāṇāṃ ca pūjitam // | Context |
| RArṇ, 13, 19.1 |
| jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam / | Context |
| RArṇ, 4, 2.3 |
| dhamanīlohayantrāṇi khallapāṣāṇamardakam // | Context |
| RArṇ, 4, 37.2 |
| kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // | Context |
| RArṇ, 4, 59.2 |
| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Context |
| RArṇ, 7, 28.0 |
| mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Context |
| RArṇ, 7, 29.2 |
| guḍābho madhyamo jñeyaḥ pāṣāṇābhaḥ kaniṣṭhakaḥ // | Context |
| RājNigh, 13, 141.1 |
| mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ / | Context |
| RājNigh, 13, 177.1 |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Context |
| RājNigh, 13, 202.2 |
| pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // | Context |
| RCint, 3, 5.2 |
| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Context |
| RCint, 4, 45.1 |
| pāṣāṇamṛttikādīni sarvalohāni vā pṛthak / | Context |
| RCint, 5, 6.3 |
| cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // | Context |
| RCūM, 10, 130.2 |
| pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ // | Context |
| RCūM, 10, 142.1 |
| mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam / | Context |
| RCūM, 11, 9.2 |
| evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // | Context |
| RCūM, 11, 39.1 |
| sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / | Context |
| RCūM, 11, 105.1 |
| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Context |
| RCūM, 14, 102.1 |
| dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare / | Context |
| RCūM, 14, 184.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Context |
| RCūM, 14, 203.2 |
| tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram // | Context |
| RCūM, 3, 3.2 |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Context |
| RCūM, 4, 90.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| RKDh, 1, 1, 3.1 |
| rasoparasalohāni khalvapāṣāṇamardakam / | Context |
| RKDh, 1, 1, 9.1 |
| mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā / | Context |
| RKDh, 1, 1, 170.2 |
| kūrmapāṣāṇasaṃyuktā vajramūṣā prakīrtitā // | Context |
| RKDh, 1, 1, 180.1 |
| tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam / | Context |
| RMañj, 2, 24.1 |
| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Context |
| RMañj, 3, 64.1 |
| pāṣāṇamṛttikādīni sarvalohagatāni ca / | Context |
| RPSudh, 4, 59.1 |
| khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / | Context |
| RPSudh, 5, 81.1 |
| pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / | Context |
| RPSudh, 6, 9.1 |
| pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / | Context |
| RRÅ, R.kh., 4, 32.2 |
| stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet // | Context |
| RRÅ, V.kh., 14, 19.2 |
| tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat // | Context |
| RRÅ, V.kh., 16, 3.1 |
| sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam / | Context |
| RRÅ, V.kh., 18, 112.1 |
| caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Context |
| RRÅ, V.kh., 18, 128.1 |
| pāṣāṇavedhako yo'sau parvatāni tu tena vai / | Context |
| RRÅ, V.kh., 18, 182.1 |
| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Context |
| RRÅ, V.kh., 3, 18.4 |
| kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam // | Context |
| RRÅ, V.kh., 4, 54.1 |
| kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā / | Context |
| RRÅ, V.kh., 4, 55.1 |
| susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā / | Context |
| RRÅ, V.kh., 6, 17.2 |
| dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // | Context |
| RRÅ, V.kh., 8, 5.1 |
| tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet / | Context |
| RRÅ, V.kh., 9, 7.1 |
| bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu / | Context |
| RRS, 10, 16.1 |
| pāṣāṇarahitā raktā raktavargānusādhitā / | Context |
| RRS, 10, 17.1 |
| pāṣāṇarahitā śvetā śvetavargānusādhitā / | Context |
| RRS, 2, 76.2 |
| pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ // | Context |
| RRS, 3, 22.1 |
| evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / | Context |
| RRS, 3, 83.1 |
| sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ / | Context |
| RRS, 3, 145.1 |
| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Context |
| RRS, 5, 110.2 |
| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Context |
| RRS, 5, 218.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Context |
| RRS, 7, 3.2 |
| vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Context |
| RRS, 8, 70.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |