| ÅK, 1, 25, 36.2 |
| yastato nirgataḥ sāraḥ sattvam ityabhidhīyate // | Context |
| ÅK, 1, 26, 243.1 |
| athavā sāravṛkṣotthaṃ vitastidvayadīrghakam / | Context |
| ÅK, 2, 1, 333.1 |
| sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ / | Context |
| BhPr, 1, 8, 46.2 |
| lauhe syuryatra sūkṣmāṇi tatsāramabhidhīyate / | Context |
| BhPr, 1, 8, 46.3 |
| lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam // | Context |
| BhPr, 1, 8, 78.1 |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Context |
| BhPr, 1, 8, 87.2 |
| taddehasārajātatvācchuklam accham abhūcca tat // | Context |
| BhPr, 1, 8, 199.1 |
| varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ / | Context |
| RAdhy, 1, 329.1 |
| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Context |
| RArṇ, 10, 38.2 |
| meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam / | Context |
| RArṇ, 11, 109.2 |
| śākapallavasāreṇa viṣṇukrāntārasena ca // | Context |
| RArṇ, 15, 9.2 |
| bhūmyāmalakasāreṇa vasuhaṭṭarasena ca // | Context |
| RArṇ, 4, 3.1 |
| koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam / | Context |
| RArṇ, 7, 10.2 |
| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Context |
| RArṇ, 7, 19.1 |
| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Context |
| RArṇ, 7, 89.2 |
| kadalīkandasāreṇa vandhyākośātakīrasaiḥ // | Context |
| RArṇ, 7, 98.1 |
| tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam / | Context |
| RCint, 3, 5.2 |
| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Context |
| RCint, 3, 139.2 |
| bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam // | Context |
| RCint, 3, 150.1 |
| rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ / | Context |
| RCint, 4, 13.2 |
| bhṛṅgāmalakasāreṇa haridrāyā rasena ca // | Context |
| RCint, 6, 58.2 |
| triphalādir amṛtasāralauhe vakṣyate // | Context |
| RCint, 8, 9.0 |
| yadi kāryam ayoyantraṃ tadā tatsāra iṣyate // | Context |
| RCint, 8, 41.2 |
| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Context |
| RCint, 8, 172.4 |
| jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet / | Context |
| RCint, 8, 192.1 |
| muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya / | Context |
| RCūM, 10, 32.1 |
| vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ / | Context |
| RCūM, 13, 68.2 |
| svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ // | Context |
| RCūM, 13, 69.2 |
| tathaiva citramūlādbhiḥ kanthārīmūlasārataḥ // | Context |
| RCūM, 14, 38.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Context |
| RCūM, 14, 80.1 |
| kharaṃ sāraṃ ca honnālaṃ tārāpaṭṭaṃ ca bhājaram / | Context |
| RCūM, 14, 82.2 |
| yogarābhāsakaṃ pāṇḍu bhūmikaṃ sāramīritam // | Context |
| RCūM, 14, 143.1 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet / | Context |
| RCūM, 14, 162.1 |
| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Context |
| RCūM, 15, 2.1 |
| sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ / | Context |
| RCūM, 16, 33.2 |
| tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā // | Context |
| RCūM, 4, 38.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Context |
| RCūM, 4, 62.1 |
| tataḥ sārarasendreṇa sattvena rasakasya ca / | Context |
| RHT, 3, 11.1 |
| truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi / | Context |
| RHT, 4, 9.1 |
| muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / | Context |
| RHT, 4, 9.2 |
| parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // | Context |
| RKDh, 1, 1, 4.1 |
| koṣṭhikā vakranālaṃ ca gomayaṃ sāram indhanam / | Context |
| RKDh, 1, 1, 51.2 |
| yāvad ghaṭasthito dravyasāro yātīha bāṣpatām // | Context |
| RMañj, 5, 52.2 |
| dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // | Context |
| RMañj, 6, 99.1 |
| madhūkasārajaladau reṇukā gugguluḥ śilā / | Context |
| RMañj, 6, 126.2 |
| rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // | Context |
| RMañj, 6, 143.2 |
| tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // | Context |
| RMañj, 6, 148.1 |
| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Context |
| RMañj, 6, 229.1 |
| vāṇaśonā nṛpataru nimbasāro vibhītakaḥ / | Context |
| RPSudh, 2, 51.1 |
| kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam / | Context |
| RRÅ, R.kh., 1, 20.1 |
| tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam / | Context |
| RRÅ, V.kh., 17, 44.2 |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Context |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Context |
| RRÅ, V.kh., 17, 73.1 |
| ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet / | Context |
| RRÅ, V.kh., 18, 183.2 |
| teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet // | Context |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Context |
| RRÅ, V.kh., 19, 77.2 |
| mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet // | Context |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Context |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Context |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Context |
| RRÅ, V.kh., 6, 1.1 |
| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Context |
| RRS, 11, 105.2 |
| surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam // | Context |
| RRS, 2, 24.1 |
| vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ / | Context |
| RRS, 2, 83.2 |
| kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ / | Context |
| RRS, 5, 27.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Context |
| RRS, 5, 74.1 |
| kharaṃ sāraṃ ca hṛnnālaṃ tārāvaṭṭaṃ ca vājiram / | Context |
| RRS, 5, 76.2 |
| pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Context |
| RRS, 5, 167.2 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet // | Context |
| RRS, 5, 195.1 |
| gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā / | Context |
| RRS, 8, 36.2 |
| yastato nirgataḥ sāraḥ sattvamityabhidhīyate // | Context |
| ŚdhSaṃh, 2, 12, 239.2 |
| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // | Context |
| ŚdhSaṃh, 2, 12, 248.1 |
| tāramauktikahemāni sāraścaikaikabhāgikāḥ / | Context |