| RAdhy, 1, 209.2 | 
	| hemapiṣṭānusaṃpiṣṭaṃ kumārīrasamarditam // | Context | 
	| RAdhy, 1, 329.1 | 
	| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Context | 
	| RAdhy, 1, 330.2 | 
	| piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam // | Context | 
	| RAdhy, 1, 371.2 | 
	| mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam // | Context | 
	| RArṇ, 12, 270.1 | 
	| uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet / | Context | 
	| RArṇ, 15, 154.2 | 
	| atha tārakapiṣṭaṃ ca samasūtena kārayet // | Context | 
	| RCint, 8, 213.2 | 
	| anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi // | Context | 
	| RCūM, 4, 85.1 | 
	| svarūpasya vināśena piṣṭatāpādanaṃ hi yat / | Context | 
	| RRÅ, V.kh., 20, 6.2 | 
	| tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // | Context | 
	| RRÅ, V.kh., 4, 9.2 | 
	| kumārīdravapiṣṭena kācenāṅgulamātrakam // | Context | 
	| RRÅ, V.kh., 6, 44.2 | 
	| māṣapiṣṭapralepena yathā dhūmo na gacchati // | Context | 
	| RRS, 2, 85.1 | 
	| mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya / | Context | 
	| RRS, 8, 66.1 | 
	| svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / | Context | 
	| ŚdhSaṃh, 2, 12, 97.1 | 
	| sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / | Context |