| ÅK, 2, 1, 46.1 |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ / | Context |
| BhPr, 2, 3, 188.2 |
| karpūravat suvimalaṃ gṛhṇīyād guṇavattaram // | Context |
| RArṇ, 6, 67.1 |
| bindavaḥ ke'pi saṃjātāḥ sasyakā vimalāstathā / | Context |
| RArṇ, 7, 84.1 |
| anena kramayogena gairikaṃ vimalaṃ dhamet / | Context |
| RājNigh, 13, 192.2 |
| yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // | Context |
| RCint, 3, 159.2 |
| no preview | Context |
| RCūM, 10, 88.1 |
| āṭarūṣajalasvinno vimalo vimalo bhavet / | Context |
| RHT, 14, 15.2 |
| mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // | Context |
| RHT, 15, 1.1 |
| vakṣye tvabhrakasatvād vimaladrutim akhilaguṇagaṇādhārām / | Context |
| RHT, 18, 74.2 |
| tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi // | Context |
| RHT, 5, 36.1 |
| bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām / | Context |
| RKDh, 1, 1, 133.1 |
| pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ / | Context |
| RMañj, 3, 23.2 |
| saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // | Context |
| RMañj, 3, 24.3 |
| vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // | Context |
| RPSudh, 1, 2.1 |
| kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / | Context |
| RPSudh, 3, 6.1 |
| vimalasūtavaro hi palāṣṭakaṃ tadanu dhātukhaṭīpaṭukāṃkṣikāḥ / | Context |
| RPSudh, 3, 14.2 |
| vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // | Context |
| RPSudh, 3, 19.1 |
| vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Context |
| RPSudh, 3, 25.2 |
| vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // | Context |
| RPSudh, 3, 32.1 |
| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Context |
| RPSudh, 3, 36.2 |
| rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // | Context |
| RPSudh, 5, 94.1 |
| vāsārase mardito hi śuddho'tivimalo bhavet / | Context |
| RRÅ, R.kh., 5, 10.2 |
| saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // | Context |
| RRÅ, V.kh., 1, 49.2 |
| susnātam abhiṣiñceta vimalaiḥ kalaśodakaiḥ // | Context |
| RRÅ, V.kh., 15, 22.2 |
| samāṃśe vimale tāmre drāvite vāhayeddhaman / | Context |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Context |
| RRÅ, V.kh., 9, 131.1 |
| ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Context |
| RRS, 2, 92.1 |
| āṭarūṣajale svinno vimalo vimalo bhavet / | Context |
| RRS, 3, 166.1 |
| anena kramayogena gairikaṃ vimalaṃ bhavet / | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |