| ÅK, 1, 25, 33.1 |
| mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate / | Context |
| ÅK, 2, 1, 187.2 |
| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Context |
| ÅK, 2, 1, 191.2 |
| sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ // | Context |
| ÅK, 2, 1, 247.1 |
| mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham / | Context |
| ÅK, 2, 1, 259.2 |
| iṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ // | Context |
| BhPr, 1, 8, 24.1 |
| japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam / | Context |
| BhPr, 1, 8, 104.2 |
| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Context |
| BhPr, 2, 3, 53.1 |
| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / | Context |
| KaiNigh, 2, 55.2 |
| mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham // | Context |
| KaiNigh, 2, 124.1 |
| kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / | Context |
| RArṇ, 11, 209.1 |
| taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari / | Context |
| RArṇ, 12, 46.1 |
| tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / | Context |
| RArṇ, 12, 49.1 |
| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Context |
| RArṇ, 12, 317.1 |
| udayādityasaṃkāśo medhāvī priyadarśanaḥ / | Context |
| RArṇ, 15, 42.3 |
| udayāruṇasaṃkāśaḥ sarvalohāni vedhayet // | Context |
| RArṇ, 15, 48.2 |
| bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam / | Context |
| RArṇ, 16, 32.0 |
| indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Context |
| RArṇ, 7, 17.2 |
| sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ // | Context |
| RArṇ, 7, 36.2 |
| sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ // | Context |
| RArṇ, 7, 42.2 |
| indragopakasaṃkāśaṃ sattvaṃ patati śobhanam // | Context |
| RArṇ, 7, 49.2 |
| sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ // | Context |
| RCint, 4, 13.1 |
| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / | Context |
| RCūM, 11, 92.1 |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo'tirecanaḥ / | Context |
| RCūM, 14, 84.1 |
| yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Context |
| RHT, 16, 13.1 |
| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Context |
| RPSudh, 4, 41.0 |
| cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // | Context |
| RRÅ, R.kh., 7, 28.1 |
| bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ / | Context |
| RRÅ, V.kh., 13, 69.0 |
| śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet // | Context |
| RRÅ, V.kh., 13, 74.2 |
| iṃdragopakasaṃkāśaṃ sattvaṃ muñcati śobhanam // | Context |
| RRÅ, V.kh., 14, 92.2 |
| śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Context |
| RRÅ, V.kh., 4, 114.2 |
| indragopakasaṃkāśaṃ jāyate pūjayecchivam // | Context |
| RRÅ, V.kh., 8, 56.3 |
| śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam // | Context |
| RRS, 2, 97.2 |
| sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ // | Context |
| RRS, 3, 128.1 |
| iṣṭikācūrṇasaṃkāśaścandrikāḍhyo 'tirecanaḥ / | Context |
| RRS, 3, 154.2 |
| tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ // | Context |
| RRS, 5, 79.1 |
| pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ / | Context |