| ÅK, 2, 1, 43.2 |
| yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam // | Context |
| ÅK, 2, 1, 126.1 |
| saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit / | Context |
| BhPr, 2, 3, 183.2 |
| sarvāṇyetāni saṃcūrṇya vāsasā cāpi śodhayet // | Context |
| RAdhy, 1, 226.2 |
| samabhāgena saṃcūrṇya bhartavyā sthālikā tataḥ // | Context |
| RCint, 4, 44.1 |
| etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ / | Context |
| RCint, 6, 27.2 |
| kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau // | Context |
| RCint, 8, 132.1 |
| tadanu ghanalauhapātre kālāyasamudgareṇa saṃcūrṇya / | Context |
| RCūM, 10, 93.1 |
| sarvamekatra saṃcūrṇya paṭena parigālya ca / | Context |
| RCūM, 14, 156.2 |
| sarvamekatra saṃcūrṇya puṭet triphalavāriṇā // | Context |
| RMañj, 6, 175.1 |
| paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam / | Context |
| RMañj, 6, 198.2 |
| saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Context |
| RMañj, 6, 291.1 |
| svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ / | Context |
| RPSudh, 5, 98.1 |
| samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu / | Context |
| RRÅ, V.kh., 8, 109.2 |
| dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // | Context |
| RRS, 2, 100.1 |
| sarvamekatra saṃcūrṇya paṭena parigālya ca / | Context |
| RRS, 2, 155.2 |
| samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca // | Context |
| RRS, 5, 185.2 |
| sarvamekatra saṃcūrṇya puṭettriphalavāriṇā // | Context |
| ŚdhSaṃh, 2, 12, 156.1 |
| saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet / | Context |
| ŚdhSaṃh, 2, 12, 161.2 |
| saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam // | Context |
| ŚdhSaṃh, 2, 12, 262.2 |
| svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ // | Context |