| ÅK, 2, 1, 209.2 |
| svarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru // | Context |
| ÅK, 2, 1, 210.2 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Context |
| ÅK, 2, 1, 211.2 |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Context |
| ÅK, 2, 1, 255.1 |
| mahāgiriṣu pāṣāṇāntasthito rasaḥ / | Context |
| ÅK, 2, 1, 271.2 |
| arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam // | Context |
| BhPr, 1, 8, 1.2 |
| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Context |
| BhPr, 1, 8, 96.1 |
| malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Context |
| BhPr, 1, 8, 97.2 |
| dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām / | Context |
| BhPr, 1, 8, 114.2 |
| tebhya eva samutpannaṃ tattadgiriṣu cābhrakam // | Context |
| BhPr, 2, 3, 71.1 |
| vaṅgaṃ ca girijaṃ tacca khurakaṃ miśrakaṃ dvidhā / | Context |
| BhPr, 2, 3, 80.1 |
| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Context |
| RArṇ, 10, 49.2 |
| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // | Context |
| RArṇ, 11, 141.2 |
| vedhayennātra saṃdeho giripātālabhūtalam // | Context |
| RArṇ, 12, 74.0 |
| adivyāstu tṛṇauṣadhyo jāyante girigahvare // | Context |
| RArṇ, 12, 152.1 |
| sā sthitā gomatītīre gaṅgāyām arbude girau / | Context |
| RArṇ, 7, 20.2 |
| jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ // | Context |
| RArṇ, 7, 26.1 |
| sārayet puṭapākena capalaṃ girimastake / | Context |
| RArṇ, 7, 109.2 |
| eṣāṃ rase ḍhālayettat giridoṣanivṛttaye // | Context |
| RArṇ, 8, 2.3 |
| giridoṣe kṣayaṃ nīte sūtakaṃ rañjayanti te // | Context |
| RCint, 3, 11.2 |
| giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // | Context |
| RCint, 6, 15.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context |
| RCint, 8, 218.1 |
| hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / | Context |
| RCūM, 10, 72.1 |
| viṣeṇāmṛtayuktena girau ca marutāhvaye / | Context |
| RCūM, 10, 97.2 |
| svarṇagarbhagirerjātaṃ japāpuṣpanibhaṃ guru // | Context |
| RCūM, 10, 98.2 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru // | Context |
| RCūM, 10, 99.2 |
| tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru // | Context |
| RCūM, 11, 105.1 |
| mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ / | Context |
| RCūM, 11, 111.2 |
| arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam // | Context |
| RCūM, 14, 7.1 |
| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / | Context |
| RCūM, 14, 90.1 |
| kvāpi kvāpi giriśreṣṭhe sulabho bhrāmakopalaḥ / | Context |
| RCūM, 14, 97.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Context |
| RCūM, 15, 44.2 |
| tribhirvāraistyajatyeva girijām ātmakañcukām // | Context |
| RCūM, 9, 4.2 |
| mūlakas tintiḍībodhiraktarājagiris tathā // | Context |
| RHT, 11, 5.2 |
| dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt // | Context |
| RMañj, 1, 17.1 |
| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Context |
| RMañj, 1, 25.1 |
| kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ / | Context |
| RMañj, 5, 51.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context |
| RPSudh, 4, 60.1 |
| yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / | Context |
| RPSudh, 5, 105.2 |
| rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // | Context |
| RPSudh, 5, 107.1 |
| tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / | Context |
| RPSudh, 5, 108.1 |
| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Context |
| RPSudh, 6, 87.1 |
| mahāgirau śilāntastho raktavarṇacyuto rasaḥ / | Context |
| RPSudh, 6, 89.2 |
| arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // | Context |
| RRÅ, R.kh., 1, 27.1 |
| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Context |
| RRÅ, R.kh., 1, 29.1 |
| gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate / | Context |
| RRÅ, R.kh., 2, 7.1 |
| kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ / | Context |
| RRÅ, R.kh., 9, 7.2 |
| evaṃ pralīyate doṣo girijo lauhasambhavaḥ // | Context |
| RRÅ, V.kh., 18, 182.1 |
| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Context |
| RRS, 11, 22.2 |
| bhūmijā girijā vārjās te ca dve nāgavaṅgajau // | Context |
| RRS, 11, 25.1 |
| bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca / | Context |
| RRS, 2, 104.1 |
| svarṇagarbhagirerjāto japāpuṣpanibho guruḥ / | Context |
| RRS, 2, 105.1 |
| rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru / | Context |
| RRS, 2, 106.1 |
| tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru / | Context |
| RRS, 2, 119.2 |
| viṣeṇāmṛtayuktena girau marakatāhvaye / | Context |
| RRS, 3, 145.1 |
| mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ / | Context |
| RRS, 3, 155.2 |
| arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam // | Context |
| RRS, 5, 8.1 |
| tatra tatra girīṇāṃ hi jātaṃ khaniṣu yadbhavet / | Context |
| RRS, 5, 103.2 |
| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context |
| RRS, 5, 104.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Context |