| ÅK, 2, 1, 217.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Context |
| RArṇ, 12, 193.3 |
| ahorātroṣito bhūtvā baliṃ tatra nivedayet // | Context |
| RArṇ, 12, 263.1 |
| śarvarīm uṣitastatra dhanavāṃśca dine dine / | Context |
| RArṇ, 15, 8.1 |
| māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / | Context |
| RArṇ, 7, 117.2 |
| piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ / | Context |
| RCint, 3, 58.1 |
| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Context |
| RCint, 3, 156.2 |
| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Context |
| RCūM, 10, 102.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Context |
| RCūM, 14, 218.1 |
| dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Context |
| RCūM, 14, 227.1 |
| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / | Context |
| RRS, 2, 109.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Context |
| RRS, 5, 235.2 |
| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // | Context |