| RArṇ, 4, 4.2 | 
	|   pratimānāni ca tulāchedanāni kaṣopalam // | Context | 
	| RājNigh, 13, 12.2 | 
	|   snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Context | 
	| RājNigh, 13, 154.2 | 
	|   nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Context | 
	| RCint, 2, 13.1 | 
	|   kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Context | 
	| RCūM, 10, 105.1 | 
	|   bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet / | Context | 
	| RKDh, 1, 1, 5.1 | 
	|   pratimānāni ca tulā chedanī nikaṣopalam / | Context | 
	| RPSudh, 10, 3.2 | 
	|   khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham // | Context | 
	| RRĂ…, V.kh., 2, 19.2 | 
	|   mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Context | 
	| RRS, 11, 12.1 | 
	|   taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / | Context | 
	| RRS, 11, 12.2 | 
	|   catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ // | Context | 
	| RRS, 2, 114.1 | 
	|   bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet / | Context |