| ÅK, 1, 26, 8.3 |
| kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam // | Context |
| ÅK, 1, 26, 11.2 |
| kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūrya tām // | Context |
| BhPr, 1, 8, 191.1 |
| sinduvārasadṛkpatro vatsanābhyākṛtis tathā / | Context |
| BhPr, 2, 3, 250.1 |
| sindhuvārasadṛkpatro vatsanābhyākṛtistathā / | Context |
| RArṇ, 11, 129.1 |
| mūṣā vallākṛtiścaiva kartavyā chādanaiḥ saha / | Context |
| RArṇ, 11, 208.1 |
| khoṭādayastu ye pañca vihāya jalukākṛti / | Context |
| RArṇ, 12, 253.2 |
| aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ // | Context |
| RArṇ, 12, 329.1 |
| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Context |
| RArṇ, 15, 13.1 |
| tārasya jāyate bhasma viśuddhasphaṭikākṛti / | Context |
| RArṇ, 17, 2.2 |
| mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim / | Context |
| RArṇ, 17, 18.2 |
| dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // | Context |
| RArṇ, 7, 43.2 |
| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Context |
| RCint, 7, 5.1 |
| hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti / | Context |
| RCint, 7, 5.2 |
| kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // | Context |
| RCint, 7, 5.2 |
| kūrmākṛti bhavetkaurmaṃ dārvīko 'hiphaṇākṛti // | Context |
| RCint, 7, 14.1 |
| meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate / | Context |
| RCint, 8, 150.1 |
| anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate / | Context |
| RCūM, 11, 13.1 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim / | Context |
| RCūM, 16, 44.1 |
| pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ / | Context |
| RCūM, 5, 7.1 |
| kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ / | Context |
| RCūM, 5, 11.2 |
| kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // | Context |
| RCūM, 5, 69.2 |
| pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim // | Context |
| RCūM, 5, 95.1 |
| atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ / | Context |
| RKDh, 1, 1, 19.1 |
| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Context |
| RMañj, 6, 309.1 |
| piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / | Context |
| RPSudh, 1, 39.2 |
| ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ // | Context |
| RRÅ, V.kh., 20, 132.1 |
| tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet / | Context |
| RRS, 11, 88.1 |
| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Context |
| RRS, 2, 127.2 |
| indragopākṛti caiva sattvaṃ bhavati śobhanam // | Context |
| RRS, 2, 156.1 |
| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / | Context |
| RRS, 2, 156.3 |
| sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Context |
| RRS, 3, 25.2 |
| gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti // | Context |
| RRS, 9, 86.1 |
| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Context |