| ÅK, 2, 1, 88.2 | 
	|   kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt // | Context | 
	| BhPr, 1, 8, 133.2 | 
	|   tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Context | 
	| BhPr, 2, 3, 232.2 | 
	|   tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Context | 
	| KaiNigh, 2, 45.2 | 
	|   varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā // | Context | 
	| MPālNigh, 4, 26.2 | 
	|   tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // | Context | 
	| RAdhy, 1, 467.2 | 
	|   varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ // | Context | 
	| RArṇ, 1, 34.1 | 
	|   tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ / | Context | 
	| RArṇ, 12, 83.0 | 
	|   pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ // | Context | 
	| RArṇ, 12, 247.2 | 
	|   avadhyaḥ sarvabhūtānāṃ svecchācāraḥ sa khecaraḥ // | Context | 
	| RājNigh, 13, 49.2 | 
	|   bhūtāveśabhayonmādahāriṇī vaśyakāriṇī // | Context | 
	| RājNigh, 13, 66.2 | 
	|   bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // | Context | 
	| RājNigh, 13, 109.2 | 
	|   pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // | Context | 
	| RājNigh, 13, 164.2 | 
	|   āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // | Context | 
	| RājNigh, 13, 216.2 | 
	|   tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // | Context | 
	| RCint, 6, 71.2 | 
	|   bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi / | Context | 
	| RCūM, 10, 80.1 | 
	|   carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet / | Context | 
	| RCūM, 11, 34.1 | 
	|   śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context | 
	| RCūM, 11, 57.2 | 
	|   sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Context | 
	| RCūM, 12, 7.2 | 
	|   bhūtavaitālapāpaghnaṃ karmajavyādhināśanam // | Context | 
	| RCūM, 12, 13.2 | 
	|   viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Context | 
	| RCūM, 12, 66.2 | 
	|   sarvadā ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirṇāśanam // | Context | 
	| RCūM, 14, 24.1 | 
	|   niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham / | Context | 
	| RCūM, 3, 29.1 | 
	|   bhūtavigrahamantrajñāste yojyā nidhisādhane / | Context | 
	| RCūM, 3, 30.1 | 
	|   bhūtatrāsanavidyāśca te yojyāḥ balisādhane / | Context | 
	| RMañj, 3, 75.2 | 
	|   bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // | Context | 
	| RPSudh, 5, 28.1 | 
	|   bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ / | Context | 
	| RPSudh, 5, 78.1 | 
	|   ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet / | Context | 
	| RPSudh, 6, 10.1 | 
	|   vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Context | 
	| RPSudh, 6, 21.2 | 
	|   satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / | Context | 
	| RPSudh, 7, 7.2 | 
	|   bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // | Context | 
	| RPSudh, 7, 13.2 | 
	|   bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // | Context | 
	| RRS, 2, 131.1 | 
	|   carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet / | Context | 
	| RRS, 3, 73.1 | 
	|   śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context | 
	| RRS, 3, 94.2 | 
	|   sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Context | 
	| RRS, 4, 13.2 | 
	|   bhūtavetālapāpaghnaṃ karmajavyādhināśanam // | Context | 
	| RRS, 4, 20.2 | 
	|   viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Context | 
	| RRS, 4, 77.2 | 
	|   ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam // | Context | 
	| RRS, 5, 3.1 | 
	|   āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Context | 
	| RRS, 7, 31.2 | 
	|   bhūtatrāsanavidyāśca te yojyā balisādhane // | Context |