| ÅK, 1, 26, 81.2 |
| rasaścarati vegena drutiṃ garbhe dravanti ca // | Context |
| RAdhy, 1, 174.1 |
| tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ / | Context |
| RAdhy, 1, 175.1 |
| sphāṭikāntāni ratnāni jīryante cātivegataḥ / | Context |
| RCint, 7, 4.2 |
| saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // | Context |
| RCint, 7, 5.1 |
| hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti / | Context |
| RCint, 7, 37.2 |
| aṣṭau vegāstadā caiva jāyante tasya dehinaḥ // | Context |
| RCint, 7, 38.1 |
| saṃtāpaḥ prathame vege dvitīye vepathurbhavet / | Context |
| RCint, 7, 38.2 |
| vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // | Context |
| RCint, 7, 39.1 |
| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / | Context |
| RCint, 7, 39.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Context |
| RCint, 7, 40.0 |
| viṣavegāniti jñātvā mantratantrairvināśayet // | Context |
| RCint, 7, 42.3 |
| viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // | Context |
| RCint, 7, 44.2 |
| viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // | Context |
| RCint, 8, 175.1 |
| atyantavātaśītātapayānasnānavegarodhādīn / | Context |
| RCūM, 10, 84.1 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavam / | Context |
| RCūM, 11, 30.1 |
| amunā kramayogena vinaśyatyativegataḥ / | Context |
| RCūM, 11, 82.2 |
| sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān // | Context |
| RCūM, 14, 63.1 |
| viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / | Context |
| RCūM, 14, 82.1 |
| vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / | Context |
| RCūM, 15, 56.2 |
| vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ // | Context |
| RCūM, 15, 58.1 |
| bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā / | Context |
| RCūM, 16, 90.1 |
| krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā / | Context |
| RCūM, 5, 13.1 |
| pradravatyativegena svedato nātra saṃśayaḥ / | Context |
| RCūM, 5, 83.1 |
| rasaścarati vegena drutiṃ garbhadrutiṃ tathā / | Context |
| RKDh, 1, 1, 20.1 |
| pradravatyativegena sveditā nātra saṃśayaḥ / | Context |
| RKDh, 1, 1, 123.1 |
| rasaścarati vegena drutaṃ garbhe dravanti ca / | Context |
| RMañj, 4, 23.2 |
| aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ // | Context |
| RMañj, 4, 24.1 |
| prathame vega udvego dvitīye vepathurbhavet / | Context |
| RMañj, 4, 25.1 |
| phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / | Context |
| RMañj, 4, 25.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Context |
| RMañj, 4, 26.1 |
| viṣavegāṃśca vijñāya mantratantrair vināśayet / | Context |
| RMañj, 4, 30.1 |
| uttiṣṭhati savegena śikhābandhena dhārayet / | Context |
| RMañj, 6, 202.1 |
| gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / | Context |
| RMañj, 6, 264.2 |
| vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // | Context |
| RPSudh, 1, 69.1 |
| tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā / | Context |
| RPSudh, 2, 55.2 |
| bandhamāyāti vegena yathā sūryodaye 'mbujam // | Context |
| RPSudh, 5, 63.2 |
| vegaprado vīryakartā prajñāvarṇau karoti hi // | Context |
| RPSudh, 6, 68.1 |
| bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / | Context |
| RRÅ, R.kh., 8, 32.1 |
| āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / | Context |
| RRS, 11, 19.0 |
| niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // | Context |
| RRS, 11, 79.3 |
| citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ // | Context |
| RRS, 2, 134.2 |
| lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet / | Context |
| RRS, 3, 41.2 |
| amunā kramayogena vinaśyatyativegataḥ / | Context |
| RRS, 3, 59.2 |
| sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam // | Context |
| RRS, 5, 76.1 |
| vegabhaṅguradhāraṃ yatsāralohaṃ tadīritam / | Context |
| RRS, 9, 71.1 |
| rasaścarati vegena drutaṃ garbhe dravanti ca / | Context |
| RRS, 9, 87.2 |
| pradravatyativegena sveditā nātra saṃśayaḥ / | Context |