| ÅK, 2, 1, 252.2 |
| tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham // | Context |
| ÅK, 2, 1, 270.1 |
| khagastu phaṭakī dugdhapāṣāṇo netrarogahā / | Context |
| ÅK, 2, 1, 279.2 |
| raktapittapraśamanaṃ netrarogavināśanam // | Context |
| ÅK, 2, 1, 296.2 |
| nāśayed viṣakāsārtisarvanetrāmayāpaham // | Context |
| ÅK, 2, 1, 310.1 |
| gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ / | Context |
| ÅK, 2, 1, 350.2 |
| śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā // | Context |
| BhPr, 1, 8, 16.1 |
| dvitīyād apatannetrād aśrubindustu vāmakāt / | Context |
| BhPr, 1, 8, 61.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 1, 8, 65.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 1, 8, 71.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Context |
| BhPr, 1, 8, 105.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Context |
| BhPr, 1, 8, 152.2 |
| vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut / | Context |
| BhPr, 1, 8, 157.2 |
| kapardikā himā netrahitā sphoṭakṣayāpahā / | Context |
| BhPr, 2, 3, 107.1 |
| mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān / | Context |
| BhPr, 2, 3, 124.2 |
| guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param // | Context |
| BhPr, 2, 3, 201.1 |
| tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri / | Context |
| KaiNigh, 2, 63.1 |
| netrārtikuṣṭhavisarpaviṣapittakaphapraṇut / | Context |
| KaiNigh, 2, 76.1 |
| kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit / | Context |
| MPālNigh, 4, 15.2 |
| śītaṃ netrahitaṃ rūkṣaṃ balyaṃ vātalam uttamam // | Context |
| MPālNigh, 4, 40.1 |
| rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / | Context |
| MPālNigh, 4, 62.2 |
| śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit // | Context |
| MPālNigh, 4, 63.3 |
| laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ // | Context |
| RAdhy, 1, 203.1 |
| mṛgasyākṛṣṇanetre ca prarohatyandhacakṣuṣi / | Context |
| RArṇ, 7, 38.2 |
| tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam // | Context |
| RājNigh, 13, 10.2 |
| āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // | Context |
| RājNigh, 13, 80.1 |
| puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham / | Context |
| RājNigh, 13, 92.2 |
| nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // | Context |
| RājNigh, 13, 102.1 |
| tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / | Context |
| RājNigh, 13, 125.2 |
| gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ // | Context |
| RājNigh, 13, 131.2 |
| vraṇadoṣakaphāsraghnī netraroganikṛntanī // | Context |
| RājNigh, 13, 152.2 |
| svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // | Context |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Context |
| RCint, 7, 111.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham / | Context |
| RCūM, 10, 84.2 |
| sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // | Context |
| RCūM, 10, 112.2 |
| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Context |
| RCūM, 11, 52.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca // | Context |
| RCūM, 12, 13.2 |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Context |
| RCūM, 14, 197.2 |
| taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |
| RCūM, 16, 70.2 |
| caturmukhasamāyuṣyaṃ netre tārkṣyadṛśāviva // | Context |
| RCūM, 4, 21.3 |
| tathānyān netrajān rogān rogān jatrūrdhvasambhavān // | Context |
| RHT, 5, 29.1 |
| rakte śatanirvyūḍhaṃ netrahitaṃ bhasma vaikrāntakaṃ cātha / | Context |
| RMañj, 3, 86.1 |
| kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / | Context |
| RMañj, 6, 129.1 |
| śiroroge karṇaroge netraroge vidhānataḥ / | Context |
| RPSudh, 4, 33.2 |
| netrarogānapi sadā kṣavajāngudajānapi // | Context |
| RPSudh, 4, 116.2 |
| netrarogapraśamanaṃ galaroganibarhaṇam // | Context |
| RPSudh, 6, 14.1 |
| vraṇaghnī kaphahā caiva netravyādhitridoṣahā / | Context |
| RPSudh, 6, 24.2 |
| netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Context |
| RPSudh, 6, 27.1 |
| sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham / | Context |
| RPSudh, 6, 65.1 |
| puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / | Context |
| RPSudh, 7, 13.2 |
| bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // | Context |
| RRÅ, R.kh., 7, 19.1 |
| mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk / | Context |
| RRÅ, V.kh., 19, 135.1 |
| tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / | Context |
| RRÅ, V.kh., 9, 5.1 |
| mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam / | Context |
| RRS, 2, 134.3 |
| sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham // | Context |
| RRS, 2, 143.3 |
| netrarogakṣayaghnaśca lohapāradarañjanaḥ // | Context |
| RRS, 3, 66.2 |
| śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca // | Context |
| RRS, 4, 20.2 |
| viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Context |
| RRS, 5, 231.2 |
| taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context |