| ÅK, 2, 1, 181.2 |
| tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci // | Context |
| RCint, 5, 2.1 |
| gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Context |
| RCūM, 15, 34.2 |
| nirodho niyamaśceti śuciḥ saptavidhā matā / | Context |
| RCūM, 3, 28.2 |
| sodyamāḥ śucayaḥ śūrāḥ baliṣṭhāḥ paricārakāḥ // | Context |
| RCūM, 3, 32.2 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // | Context |
| RCūM, 3, 33.2 |
| śucīnāṃ satyavākyānāmāstikānāṃ manasvinām // | Context |
| RMañj, 5, 16.1 |
| vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci / | Context |
| RRS, 7, 26.0 |
| sodyamāḥ śucayaḥ śūrā baliṣṭhāḥ paricārakāḥ // | Context |
| RRS, 7, 34.1 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Context |
| RRS, 7, 35.1 |
| śucīnāṃ satyavākyānāmāstikānāṃ manasvinām / | Context |
| RSK, 1, 12.1 |
| tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ / | Context |
| RSK, 2, 6.1 |
| suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ / | Context |
| RSK, 2, 11.1 |
| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / | Context |
| RSK, 2, 18.2 |
| vāriṇā kṣālayet paścādekaviṃśatidhā śuciḥ // | Context |
| RSK, 3, 1.2 |
| gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ // | Context |
| ŚdhSaṃh, 2, 12, 95.2 |
| lokanāthasamaṃ pathyaṃ kuryātsvasthamanāḥ śuciḥ // | Context |