| ÅK, 1, 26, 133.2 |
| kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet // | Context |
| ÅK, 2, 1, 98.2 |
| agastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet // | Context |
| ÅK, 2, 1, 290.2 |
| teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ // | Context |
| BhPr, 1, 8, 78.2 |
| niryāsavatpramuñcati tacchilājatu kīrtitam // | Context |
| BhPr, 1, 8, 197.3 |
| niryāsaḥ kālakūṭo'sya munibhiḥ parikīrtitaḥ / | Context |
| RArṇ, 10, 51.1 |
| kārpāsapattraniryāse svinnas trikaṭukānvite / | Context |
| RArṇ, 11, 31.1 |
| kadalīkandaniryāsairmūlakandarasena ca / | Context |
| RArṇ, 11, 133.2 |
| kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // | Context |
| RArṇ, 11, 136.1 |
| rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam / | Context |
| RArṇ, 12, 170.1 |
| tintiṇīpattraniryāsair īṣattāmrarajoyutam / | Context |
| RArṇ, 12, 175.1 |
| śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet / | Context |
| RArṇ, 12, 231.2 |
| niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // | Context |
| RArṇ, 15, 175.1 |
| palāśabījaniryāsaṃ kokilonmattavāruṇi / | Context |
| RArṇ, 17, 13.1 |
| śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / | Context |
| RArṇ, 17, 15.2 |
| tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param // | Context |
| RArṇ, 17, 27.1 |
| pītagandhakapālāśaniryāsena pralepitam / | Context |
| RArṇ, 17, 109.2 |
| kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet // | Context |
| RArṇ, 6, 17.1 |
| svedanauṣadhiniryāsalolitaṃ puṭitaṃ muhuḥ / | Context |
| RArṇ, 7, 19.2 |
| niryāsaṃ ca vimuñcanti tacchilājatu kīrtitam // | Context |
| RArṇ, 7, 30.1 |
| kaṭukālābuniryāsenāloḍya rasakaṃ pacet / | Context |
| RArṇ, 7, 68.2 |
| siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak // | Context |
| RArṇ, 7, 71.0 |
| kṣipraṃ bhṛṅgasya niryāse kṣālito gandhako hitaḥ // | Context |
| RArṇ, 7, 92.1 |
| sarjikāsarjaniryāsapiṇyākorṇāsamanvitam / | Context |
| RCint, 4, 36.1 |
| agastipuṣpaniryāsairmarditaḥ sūraṇodare / | Context |
| RCint, 7, 103.1 |
| agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam / | Context |
| RCūM, 14, 142.1 |
| bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ / | Context |
| RKDh, 1, 1, 228.2 |
| jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru // | Context |
| RMañj, 3, 61.1 |
| agastipuṣpaniryāsamarditaṃ sūraṇodare / | Context |
| RPSudh, 2, 8.1 |
| iṅgudīmūlaniryāse marditaḥ pāradastryaham / | Context |
| RPSudh, 2, 29.2 |
| iṅgudīpatraniryāse mardayeddinasaptakam // | Context |
| RRÅ, R.kh., 7, 24.2 |
| agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet // | Context |
| RRÅ, V.kh., 17, 13.1 |
| agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam / | Context |
| RRÅ, V.kh., 18, 170.1 |
| nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet / | Context |
| RRÅ, V.kh., 19, 62.1 |
| babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā / | Context |
| RRÅ, V.kh., 19, 94.2 |
| chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet // | Context |
| RRÅ, V.kh., 6, 67.1 |
| mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa / | Context |
| RRÅ, V.kh., 8, 30.1 |
| agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi / | Context |
| RRÅ, V.kh., 8, 31.1 |
| agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet / | Context |
| RRS, 2, 146.1 |
| kaṭukālābuniryāsa āloḍya rasakaṃ pacet / | Context |
| RRS, 5, 166.2 |
| ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ // | Context |