| KaiNigh, 2, 98.1 |
| saindhavaṃ sindhu sindhūtthaṃ nādeyaṃ vimalaṃ varam / | Context |
| KaiNigh, 2, 117.1 |
| sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ / | Context |
| MPālNigh, 4, 49.1 |
| pravālaṃ vidrumaṃ sindhur latāgraṃ raktavarṇakam / | Context |
| RArṇ, 11, 27.1 |
| kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ / | Context |
| RArṇ, 11, 56.2 |
| kāñjīsahitakāsīsaṃ sindhunā carate rasaḥ // | Context |
| RArṇ, 11, 189.2 |
| athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ / | Context |
| RArṇ, 11, 190.2 |
| śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // | Context |
| RArṇ, 15, 178.1 |
| abhrakasya tu pattreṇa vajrārkakṣīrasindhunā / | Context |
| RArṇ, 4, 48.2 |
| lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // | Context |
| RArṇ, 8, 31.2 |
| gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt / | Context |
| RCint, 3, 102.1 |
| śilayā nihato nāgastāpyaṃ vā sindhunā hatam / | Context |
| RCint, 3, 222.1 |
| sindhukarkoṭigomūtraṃ kāravellīrasaplutam / | Context |
| RCūM, 10, 118.1 |
| haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ / | Context |
| RCūM, 14, 46.2 |
| tāmranirdalapatrāṇi viliptāni tu sindhunā // | Context |
| RCūM, 14, 126.1 |
| punarbhūsindhvapāmārgavajriṇītintiḍītvacām / | Context |
| RCūM, 14, 135.1 |
| amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ / | Context |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Context |
| RKDh, 1, 1, 219.2 |
| lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ // | Context |
| RMañj, 1, 5.2 |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Context |
| RMañj, 6, 113.2 |
| dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ // | Context |
| RPSudh, 4, 80.2 |
| punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam / | Context |
| RRÅ, R.kh., 2, 1.2 |
| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Context |
| RRÅ, V.kh., 12, 47.2 |
| kāsīsaṃ tuvarī sindhuṣṭaṃkaṇaṃ ca samaṃ samam // | Context |
| RRÅ, V.kh., 7, 81.2 |
| ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu // | Context |
| RRS, 11, 51.1 |
| trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ / | Context |
| RRS, 2, 150.1 |
| haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ / | Context |
| RRS, 5, 50.1 |
| tāmranirmalapatrāṇi liptvā nimbvambusindhunā / | Context |