| ÅK, 1, 26, 22.1 |
| upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm / | Context |
| ÅK, 1, 26, 36.2 |
| tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // | Context |
| ÅK, 1, 26, 121.1 |
| adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham / | Context |
| ÅK, 1, 26, 142.2 |
| tanmukhe nikṣipetkeśānvinyasettadadhomukham // | Context |
| ÅK, 1, 26, 215.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu // | Context |
| RAdhy, 1, 66.2 |
| sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // | Context |
| RAdhy, 1, 227.2 |
| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Context |
| RAdhy, 1, 228.1 |
| tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm / | Context |
| RAdhy, 1, 246.2 |
| mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm // | Context |
| RCint, 5, 15.1 |
| tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / | Context |
| RCūM, 10, 120.2 |
| tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm // | Context |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Context |
| RCūM, 5, 22.1 |
| uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / | Context |
| RCūM, 5, 36.2 |
| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Context |
| RCūM, 5, 141.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // | Context |
| RHT, 16, 16.1 |
| tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt / | Context |
| RHT, 5, 24.2 |
| dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // | Context |
| RKDh, 1, 1, 48.2 |
| adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // | Context |
| RKDh, 1, 1, 160.1 |
| uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / | Context |
| RMañj, 3, 14.0 |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Context |
| RPSudh, 5, 127.2 |
| lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // | Context |
| RRÅ, R.kh., 5, 8.1 |
| tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context |
| RRÅ, V.kh., 18, 164.2 |
| ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā // | Context |
| RRS, 10, 45.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / | Context |
| RRS, 2, 152.2 |
| tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm // | Context |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Context |
| RRS, 3, 44.1 |
| tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm / | Context |
| ŚdhSaṃh, 2, 12, 185.1 |
| sūtakāddviguṇenaiva śuddhenādhomukhena ca / | Context |