| ÅK, 1, 25, 110.2 |
| mukhasthite rase nālyā lohasya dhamanātkhalu // | Context |
| ÅK, 1, 26, 24.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Context |
| ÅK, 1, 26, 86.1 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet / | Context |
| ÅK, 1, 26, 87.1 |
| nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet / | Context |
| ÅK, 1, 26, 88.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Context |
| ÅK, 1, 26, 90.2 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Context |
| ÅK, 1, 26, 96.2 |
| nyubjaṃ sandhau tayornālaṃ kuryādgomukhasannibham // | Context |
| ÅK, 1, 26, 109.2 |
| mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet // | Context |
| ÅK, 1, 26, 115.1 |
| nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset / | Context |
| ÅK, 1, 26, 115.2 |
| mayūrākāranālaṃ hi rasamūṣāmukhe nyaset // | Context |
| ÅK, 1, 26, 132.2 |
| tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // | Context |
| ÅK, 1, 26, 132.2 |
| tāvat sthūlam ayonālaṃ veṇunālamathāpi vā // | Context |
| ÅK, 1, 26, 133.1 |
| chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset / | Context |
| ÅK, 1, 26, 133.1 |
| chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset / | Context |
| ÅK, 1, 26, 141.2 |
| vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam // | Context |
| ÅK, 1, 26, 143.1 |
| sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet / | Context |
| ÅK, 1, 26, 143.2 |
| ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset // | Context |
| ÅK, 1, 26, 169.1 |
| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / | Context |
| ÅK, 1, 26, 215.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu // | Context |
| KaiNigh, 2, 44.2 |
| śilā nālī nāgapuṣpā pārthivī karavīrikā // | Context |
| KaiNigh, 2, 123.1 |
| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / | Context |
| RAdhy, 1, 246.1 |
| aparasyāṃ punarnālaṃ caturdaśāṅgulam / | Context |
| RAdhy, 1, 352.1 |
| nālaṃ ca gostanākāraṃ madhye vartulakairdhṛtam / | Context |
| RAdhy, 1, 379.2 |
| luṇayuktyā tu nālena dvivelaṃ svedayettataḥ // | Context |
| RArṇ, 12, 112.2 |
| ekameva bhavennālaṃ tasya roma tu veṣṭanam // | Context |
| RCūM, 10, 121.1 |
| śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / | Context |
| RCūM, 5, 24.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Context |
| RCūM, 5, 24.2 |
| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Context |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Context |
| RCūM, 5, 90.2 |
| nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // | Context |
| RCūM, 5, 91.2 |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Context |
| RCūM, 5, 94.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Context |
| RCūM, 5, 118.1 |
| vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam / | Context |
| RCūM, 5, 135.2 |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Context |
| RCūM, 5, 141.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // | Context |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Context |
| RKDh, 1, 1, 131.1 |
| natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / | Context |
| RKDh, 1, 1, 131.2 |
| tannālaṃ yojayedanyakumbhagarbhe prayatnataḥ // | Context |
| RKDh, 1, 1, 134.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Context |
| RKDh, 1, 1, 192.1 |
| sacchidre saṃpuṭe nālamunmattakusumaprabham / | Context |
| RKDh, 1, 1, 263.1 |
| niveśya kūpikānālāt samīkuryānmṛdābhitaḥ / | Context |
| RKDh, 1, 1, 266.1 |
| pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam / | Context |
| RKDh, 1, 1, 267.1 |
| lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ / | Context |
| RPSudh, 10, 21.1 |
| vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam / | Context |
| RPSudh, 5, 128.1 |
| bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / | Context |
| RPSudh, 6, 57.1 |
| caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / | Context |
| RRÅ, V.kh., 12, 31.1 |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Context |
| RRÅ, V.kh., 14, 29.1 |
| mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā / | Context |
| RRÅ, V.kh., 19, 39.1 |
| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Context |
| RRÅ, V.kh., 19, 93.2 |
| śuṣkasya vaṃśanālasya sthūlasya tena codaram // | Context |
| RRÅ, V.kh., 19, 95.1 |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Context |
| RRÅ, V.kh., 19, 110.1 |
| taccūrṇamikṣudaṇḍasya kṛtanālasya codare / | Context |
| RRS, 10, 23.1 |
| vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam / | Context |
| RRS, 10, 40.2 |
| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Context |
| RRS, 10, 45.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / | Context |
| RRS, 10, 69.2 |
| tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // | Context |
| RRS, 2, 153.1 |
| śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / | Context |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Context |
| RRS, 9, 16.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Context |
| RRS, 9, 40.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Context |
| RRS, 9, 47.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Context |
| RRS, 9, 47.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Context |