| ÅK, 1, 26, 17.2 |
| aṣṭāṅgulamitā samyak vartulā cipiṭā tale // | Context |
| ÅK, 1, 26, 22.2 |
| sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām // | Context |
| ÅK, 1, 26, 36.2 |
| tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham // | Context |
| ÅK, 1, 26, 61.1 |
| cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Context |
| ÅK, 1, 26, 101.1 |
| svedayettattalagataṃ ḍolāyantramiti smṛtam / | Context |
| ÅK, 1, 26, 130.1 |
| liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca / | Context |
| ÅK, 1, 26, 139.1 |
| kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet / | Context |
| ÅK, 1, 26, 175.1 |
| tale yā kūrparākārā kramādupari vistṛtā / | Context |
| ÅK, 1, 26, 229.1 |
| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Context |
| ÅK, 1, 26, 229.2 |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Context |
| ÅK, 2, 1, 283.1 |
| sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / | Context |
| BhPr, 1, 8, 22.1 |
| śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / | Context |
| BhPr, 1, 8, 87.1 |
| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Context |
| BhPr, 2, 3, 110.1 |
| kulatthasya kaṣāyeṇa ghṛṣṭvā talena vā puṭet / | Context |
| RAdhy, 1, 58.1 |
| sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / | Context |
| RAdhy, 1, 112.2 |
| sṛṣṭyambujair nirodhāt taladvayaprāyo na khaṇḍaḥ syāt // | Context |
| RArṇ, 1, 15.1 |
| kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām / | Context |
| RArṇ, 11, 141.2 |
| vedhayennātra saṃdeho giripātālabhūtalam // | Context |
| RArṇ, 12, 61.1 |
| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Context |
| RArṇ, 12, 278.2 |
| pakṣamāsādiṣaṇmāsavedhanāni mahītale // | Context |
| RArṇ, 12, 282.1 |
| śrīśaile śrīvanaprānte paryaṅkākhye śilātale / | Context |
| RArṇ, 4, 7.3 |
| taṃ svedayet talagataṃ dolāyantramiti smṛtam // | Context |
| RArṇ, 4, 18.2 |
| mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet // | Context |
| RArṇ, 6, 63.2 |
| yantrahaste susambadhya khoṭakaṃ ca śilātale // | Context |
| RArṇ, 7, 3.2 |
| tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // | Context |
| RArṇ, 9, 11.1 |
| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Context |
| RājNigh, 13, 177.1 |
| yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / | Context |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Context |
| RCint, 3, 69.1 |
| sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / | Context |
| RCint, 8, 5.1 |
| valmīkakūpatarutalarathyādevālayaśmaśāneṣu / | Context |
| RCint, 8, 34.1 |
| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Context |
| RCint, 8, 130.1 |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Context |
| RCint, 8, 162.1 |
| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / | Context |
| RCint, 8, 244.1 |
| elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram / | Context |
| RCint, 8, 269.2 |
| sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // | Context |
| RCūM, 14, 200.1 |
| kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / | Context |
| RCūM, 16, 60.1 |
| samartho na rasasyāsya guṇān vaktuṃ mahītale / | Context |
| RCūM, 3, 19.2 |
| vājivālāmbarānaddhatalā cālanikā parā // | Context |
| RCūM, 5, 17.2 |
| aṣṭāṅgulamitā samyak vartulā cipaṭī tale // | Context |
| RCūM, 5, 22.2 |
| sthālikāṃ cipaṭībhūtatalāntarliptapāradām // | Context |
| RCūM, 5, 36.2 |
| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Context |
| RCūM, 5, 61.2 |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Context |
| RCūM, 5, 62.2 |
| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // | Context |
| RCūM, 5, 124.1 |
| tale yā kūrparākārā kramād upari vistṛtā / | Context |
| RCūM, 5, 154.1 |
| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Context |
| RCūM, 5, 154.2 |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Context |
| RHT, 2, 10.1 |
| antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā / | Context |
| RHT, 5, 33.2 |
| svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale // | Context |
| RHT, 7, 7.1 |
| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Context |
| RKDh, 1, 1, 7.8 |
| kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet // | Context |
| RKDh, 1, 1, 33.1 |
| kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / | Context |
| RKDh, 1, 1, 70.1 |
| tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret / | Context |
| RKDh, 1, 1, 87.2 |
| liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca // | Context |
| RKDh, 1, 1, 90.1 |
| sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ / | Context |
| RKDh, 1, 1, 138.1 |
| uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / | Context |
| RKDh, 1, 1, 160.2 |
| sthālikāṃ cipaṭībhūtatalāntaliptapāradām // | Context |
| RKDh, 1, 1, 259.1 |
| yāvattalasthitaṃ sikthaṃ tāvattoye bhṛtaṃ bhavet / | Context |
| RKDh, 1, 2, 30.1 |
| puṭaṃ bhūmitale yaddhi vitastidvitayocchritam / | Context |
| RKDh, 1, 2, 30.2 |
| tāvacca talavistīrṇaṃ tatsyāt kukkuṭakaṃ puṭam // | Context |
| RKDh, 1, 2, 56.3 |
| kaphapittānilaprāyā dehāstatra mahītale / | Context |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Context |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Context |
| RPSudh, 1, 46.2 |
| sūryātape mardito 'sau dinamekaṃ śilātale / | Context |
| RPSudh, 3, 10.2 |
| praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau // | Context |
| RPSudh, 3, 16.2 |
| dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Context |
| RPSudh, 3, 19.2 |
| satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak // | Context |
| RPSudh, 3, 27.1 |
| saśukapicchasamo'pi hi pārado bhavati khalvatalena ca kuṭṭitaḥ / | Context |
| RPSudh, 3, 28.2 |
| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Context |
| RPSudh, 3, 31.1 |
| viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ / | Context |
| RPSudh, 3, 63.2 |
| siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram // | Context |
| RPSudh, 4, 30.1 |
| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Context |
| RPSudh, 7, 29.2 |
| saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // | Context |
| RPSudh, 7, 59.2 |
| arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // | Context |
| RRÅ, V.kh., 18, 182.1 |
| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Context |
| RRS, 10, 29.1 |
| tale yā kūrparākārā kramādupari vistṛtā / | Context |
| RRS, 10, 56.1 |
| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Context |
| RRS, 10, 56.2 |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Context |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Context |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Context |
| RRS, 2, 156.2 |
| dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale / | Context |
| RRS, 7, 13.2 |
| vājivālāmbarānaddhatalā cālanikā parā / | Context |
| RRS, 9, 38.2 |
| liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // | Context |
| RRS, 9, 63.2 |
| vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Context |
| RRS, 9, 65.2 |
| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Context |