| ÅK, 2, 1, 21.1 |
| tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet / | Context |
| ÅK, 2, 1, 26.1 |
| ādāya matsyapittena saptadhā bhāvyamātape / | Context |
| ÅK, 2, 1, 30.1 |
| tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet / | Context |
| ÅK, 2, 1, 42.2 |
| na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ // | Context |
| ÅK, 2, 1, 113.2 |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi // | Context |
| RAdhy, 1, 339.2 |
| tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // | Context |
| RAdhy, 1, 456.1 |
| ādatte niyataṃ velaṃ valistasya na jāyate / | Context |
| RArṇ, 11, 84.1 |
| mākṣikaṃ sattvamādāya pādāṃśena tu jārayet / | Context |
| RArṇ, 12, 103.1 |
| lāṅgalīkandamādāya karkoṭīkandameva ca / | Context |
| RArṇ, 12, 125.1 |
| tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / | Context |
| RArṇ, 12, 127.1 |
| tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / | Context |
| RArṇ, 12, 130.1 |
| tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām / | Context |
| RArṇ, 12, 227.1 |
| viṣapānīyam ādāya yavāgau vartitaṃ śubham / | Context |
| RArṇ, 12, 228.1 |
| viṣapānīyam ādāya prakṣipecca rasottame / | Context |
| RArṇ, 12, 252.1 |
| nirvāte toyamādāya añjalitritayaṃ pibet / | Context |
| RArṇ, 12, 255.1 |
| athavodakamādāya pāradaṃ ca manaḥśilām / | Context |
| RArṇ, 15, 12.2 |
| ādau susvinnam ādāya pale palaśataṃ kṣipet // | Context |
| RCint, 3, 179.1 |
| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / | Context |
| RCint, 4, 32.1 |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa / | Context |
| RCint, 7, 90.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Context |
| RCint, 7, 123.1 |
| supakvabhānupatrāṇāṃ rasamādāya dhārayet / | Context |
| RCint, 8, 31.1 |
| piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / | Context |
| RCint, 8, 62.1 |
| pāṇḍivajrādilohānām ādāyānyatamaṃ śubham / | Context |
| RCint, 8, 107.2 |
| pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam // | Context |
| RCint, 8, 158.1 |
| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Context |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Context |
| RCint, 8, 262.1 |
| etadaṣṭakamādāya pṛthak pañcapalonmitam / | Context |
| RCūM, 10, 121.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // | Context |
| RCūM, 10, 124.1 |
| patitaṃ sthālikānīre sattvamādāya yojayet / | Context |
| RCūM, 11, 48.2 |
| mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // | Context |
| RCūM, 14, 111.1 |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / | Context |
| RCūM, 14, 226.1 |
| tatra nipatitaṃ tailamādeyaṃ śvitranāśanam / | Context |
| RHT, 5, 9.2 |
| tasyoparyādeyā kaṭorikā cāṅgulotsedhā // | Context |
| RKDh, 1, 1, 33.1 |
| kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / | Context |
| RKDh, 1, 1, 38.1 |
| ādadīta tatas tasminnauṣadhāni nidhāpayet / | Context |
| RKDh, 1, 2, 47.2 |
| pratipalameva triguṇaṃ pāthaḥ kvāthārtham ādeyam // | Context |
| RKDh, 1, 2, 60.8 |
| na nyūnādhikamādadyādanyathā doṣakṛdbhavet / | Context |
| RMañj, 3, 25.1 |
| trivarṣārūḍhakārpāsamūlam ādāya peṣayet / | Context |
| RMañj, 3, 66.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Context |
| RMañj, 6, 9.2 |
| ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ // | Context |
| RMañj, 6, 237.2 |
| ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // | Context |
| RPSudh, 4, 16.1 |
| hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / | Context |
| RRÅ, R.kh., 3, 24.1 |
| śākavṛkṣasya pakvāni phalānyādāya śodhayet / | Context |
| RRÅ, R.kh., 4, 7.1 |
| adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / | Context |
| RRÅ, R.kh., 6, 40.2 |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa // | Context |
| RRÅ, R.kh., 8, 15.1 |
| ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam / | Context |
| RRÅ, V.kh., 10, 72.1 |
| etān samūlān ādāya nātiśuṣkān vikhaṇḍayet / | Context |
| RRÅ, V.kh., 11, 11.1 |
| prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet / | Context |
| RRÅ, V.kh., 11, 24.1 |
| ādāya mardayettadvattāmracūrṇena saṃyutam / | Context |
| RRÅ, V.kh., 12, 76.1 |
| kapotākhyapuṭaikena tamādāyātha mardayet / | Context |
| RRÅ, V.kh., 13, 12.1 |
| samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam / | Context |
| RRÅ, V.kh., 13, 12.2 |
| vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // | Context |
| RRÅ, V.kh., 13, 21.2 |
| kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ // | Context |
| RRÅ, V.kh., 13, 23.1 |
| ādāya bhāvayed gharme vajrīkṣīrairdināvadhi / | Context |
| RRÅ, V.kh., 15, 38.1 |
| vṛṣasya mūtramādāya gajasya mahiṣasya vā / | Context |
| RRÅ, V.kh., 2, 36.2 |
| ādāya pūrvajaṃ vajratāle matkuṇapeṣite // | Context |
| RRÅ, V.kh., 20, 25.2 |
| tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet // | Context |
| RRÅ, V.kh., 3, 32.2 |
| trivarṣarūḍhakārpāsamūlamādāya peṣayet // | Context |
| RRÅ, V.kh., 3, 67.3 |
| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // | Context |
| RRÅ, V.kh., 3, 73.1 |
| ādāya matsyapittena saptadhā bhāvyamātape / | Context |
| RRÅ, V.kh., 4, 72.2 |
| kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // | Context |
| RRÅ, V.kh., 4, 140.2 |
| kartavyaṃ pūrvavatprājñaistamādāya vimardayet // | Context |
| RRÅ, V.kh., 5, 4.1 |
| ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ / | Context |
| RRÅ, V.kh., 6, 1.1 |
| nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam / | Context |
| RRÅ, V.kh., 8, 10.2 |
| ādāya drāvayed bhūmau pūrvatailena secayet // | Context |
| RRÅ, V.kh., 8, 142.1 |
| phaṭkarīcūrṇamādāya kharpare hyadharottaram / | Context |
| RRÅ, V.kh., 8, 143.1 |
| ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet / | Context |
| RRÅ, V.kh., 9, 122.1 |
| etāsāṃ dravamādāya mūṣālepaṃ tu kārayet / | Context |
| RRS, 10, 73.2 |
| etebhyastailamādāya rasakarmaṇi yojayet // | Context |
| RRS, 11, 26.2 |
| sarvopaskaramādāya rasakarma samārabhet // | Context |
| RRS, 2, 158.2 |
| patitaṃ sthālikānīre sattvamādāya yojayet // | Context |
| RRS, 3, 90.3 |
| mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // | Context |
| RRS, 5, 123.1 |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / | Context |
| RRS, 5, 234.3 |
| tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // | Context |
| ŚdhSaṃh, 2, 12, 165.2 |
| dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet // | Context |
| ŚdhSaṃh, 2, 12, 198.2 |
| ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // | Context |