| ÅK, 1, 26, 100.2 | 
	|   mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Context | 
	| ÅK, 1, 26, 154.2 | 
	|   lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham // | Context | 
	| RArṇ, 12, 164.2 | 
	|   sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // | Context | 
	| RArṇ, 6, 18.3 | 
	|   aumadaṇḍavimardena gaganaṃ dravati sphuṭam // | Context | 
	| RCint, 5, 15.1 | 
	|   tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī / | Context | 
	| RCūM, 10, 125.1 | 
	|   bharjayellohadaṇḍena bhasmībhavati niścitam / | Context | 
	| RCūM, 14, 99.2 | 
	|   cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet // | Context | 
	| RCūM, 14, 187.2 | 
	|   nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Context | 
	| RCūM, 14, 213.2 | 
	|   ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ // | Context | 
	| RCūM, 16, 34.2 | 
	|   ūrdhvadaṇḍadharaḥ so'yaṃ daṇḍadhārī raso mataḥ // | Context | 
	| RCūM, 5, 101.2 | 
	|   lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārthe // | Context | 
	| RHT, 6, 11.1 | 
	|   yadi hi catuḥṣaṣṭyaṃśān grasati rasastadā dhareddaṇḍam / | Context | 
	| RKDh, 1, 1, 22.2 | 
	|   mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Context | 
	| RKDh, 1, 1, 24.1 | 
	|   tayostu kṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / | Context | 
	| RKDh, 1, 1, 26.1 | 
	|   tayostu nikṣipeddaṇḍaṃ tanmadhye rasapoṭalīm / | Context | 
	| RKDh, 1, 1, 30.2 | 
	|   randhradvayaṃ vidhāyātha tatra daṇḍaṃ vinikṣipet // | Context | 
	| RKDh, 1, 1, 31.1 | 
	|   daṇḍamadhye tu sudṛḍhaṃ badhnīyād dravyapoṭalīm / | Context | 
	| RKDh, 1, 1, 103.3 | 
	|   paścāllohadaṇḍenaikīkṛtya karaṇīyam / | Context | 
	| RKDh, 1, 1, 155.1 | 
	|   tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam / | Context | 
	| RKDh, 1, 1, 204.3 | 
	|   lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārtham / | Context | 
	| RMañj, 6, 146.1 | 
	|   cālayellohadaṇḍena hyavatārya vibhāvayet / | Context | 
	| RPSudh, 5, 84.1 | 
	|   lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / | Context | 
	| RPSudh, 5, 130.2 | 
	|   gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // | Context | 
	| RRÅ, R.kh., 8, 83.1 | 
	|   daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Context | 
	| RRÅ, R.kh., 8, 85.2 | 
	|   daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ // | Context | 
	| RRÅ, R.kh., 9, 31.1 | 
	|   kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ / | Context | 
	| RRÅ, V.kh., 10, 13.2 | 
	|   kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Context | 
	| RRÅ, V.kh., 19, 110.1 | 
	|   taccūrṇamikṣudaṇḍasya kṛtanālasya codare / | Context | 
	| RRÅ, V.kh., 19, 126.2 | 
	|   tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Context | 
	| RRÅ, V.kh., 2, 49.2 | 
	|   cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ // | Context | 
	| RRÅ, V.kh., 20, 43.0 | 
	|   ghaṭṭayellohadaṇḍena khoṭabaddho bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 3, 108.2 | 
	|   cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet // | Context | 
	| RRÅ, V.kh., 3, 115.2 | 
	|   cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet // | Context | 
	| RRÅ, V.kh., 6, 20.2 | 
	|   śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // | Context | 
	| RRÅ, V.kh., 8, 103.1 | 
	|   baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet / | Context | 
	| RRS, 10, 7.2 | 
	|   lauhena daṇḍena ca kuṭṭitā sā sādhāraṇā syāt khalu mūṣikārthe // | Context | 
	| RRS, 2, 159.2 | 
	|   mardayellohadaṇḍena bhasmībhavati niścitam // | Context | 
	| RRS, 5, 107.1 | 
	|   cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet / | Context | 
	| RRS, 5, 221.2 | 
	|   nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Context | 
	| RRS, 9, 4.1 | 
	|   tayostu nikṣiped daṇḍaṃ tanmadhye rasapoṭalīm / | Context |