| ÅK, 2, 1, 283.1 | 
	| sauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale / | Context | 
	| ÅK, 2, 1, 283.2 | 
	| añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam // | Context | 
	| ÅK, 2, 1, 284.1 | 
	| sauvīramañjanaṃ caiva raktapittaharaṃ hitam / | Context | 
	| BhPr, 1, 8, 135.1 | 
	| añjanaṃ yāmunaṃ cāpi kāpotāñjanamityapi / | Context | 
	| BhPr, 1, 8, 136.1 | 
	| valmīkaśikharākāraṃ bhinnamañjanasannibham / | Context | 
	| BhPr, 1, 8, 139.2 | 
	| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Context | 
	| KaiNigh, 2, 41.1 | 
	| madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ / | Context | 
	| KaiNigh, 2, 70.1 | 
	| pārāvataṃ pārvatīyam añjanaṃ netrabhūṣaṇam / | Context | 
	| KaiNigh, 2, 71.2 | 
	| valmīkaśikharākāraṃ bhinnamaṃjanasannibham // | Context | 
	| KaiNigh, 2, 115.1 | 
	| kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / | Context | 
	| MPālNigh, 4, 37.1 | 
	| sauvīramañjanaṃ kṛṣṇaṃ kālanīlaṃ suvīrajam / | Context | 
	| RAdhy, 1, 8.1 | 
	| rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / | Context | 
	| RAdhy, 1, 459.2 | 
	| yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // | Context | 
	| RArṇ, 10, 12.1 | 
	| ekatvaṃ drāvaṇāt tasya raktatvaṃ raktakāñjanāt / | Context | 
	| RArṇ, 17, 42.1 | 
	| viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / | Context | 
	| RArṇ, 8, 58.2 | 
	| vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | Context | 
	| RājNigh, 13, 3.1 | 
	| sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam / | Context | 
	| RājNigh, 13, 86.1 | 
	| añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / | Context | 
	| RCint, 4, 3.1 | 
	| yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Context | 
	| RCint, 4, 13.1 | 
	| yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca / | Context | 
	| RCūM, 11, 62.1 | 
	| sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param / | Context | 
	| RCūM, 11, 63.1 | 
	| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Context | 
	| RCūM, 11, 68.1 | 
	| añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ / | Context | 
	| RCūM, 11, 68.2 | 
	| manohvāsattvavat sattvamañjanānāṃ samāharet // | Context | 
	| RCūM, 15, 49.1 | 
	| sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge / | Context | 
	| RHT, 9, 5.1 | 
	| gandhakagairikaśilālakṣitikhecaramañjanaṃ ca kaṃkuṣṭham / | Context | 
	| RKDh, 1, 1, 229.1 | 
	| tayostulyaṃ lohakiṭṭaṃ śuddhamañjanasaṃnibham / | Context | 
	| RKDh, 1, 1, 232.1 | 
	| tanmadhye bhūrjapatraṃ tu kuṭṭitaṃ cāñjanopamam / | Context | 
	| RKDh, 1, 1, 233.1 | 
	| palaikaṃ lohakiṭṭaṃ ca śuddhāñjanasamaprabham / | Context | 
	| RMañj, 3, 2.1 | 
	| kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / | Context | 
	| RPSudh, 6, 22.2 | 
	| tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // | Context | 
	| RPSudh, 6, 24.1 | 
	| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Context | 
	| RPSudh, 6, 29.1 | 
	| bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi / | Context | 
	| RPSudh, 6, 29.3 | 
	| śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet // | Context | 
	| RRÅ, V.kh., 1, 58.2 | 
	| rasakaṃ vimalā tāpyaṃ capalā tutthamañjanam // | Context | 
	| RRÅ, V.kh., 16, 13.1 | 
	| dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam / | Context | 
	| RRÅ, V.kh., 20, 28.1 | 
	| pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet / | Context | 
	| RRÅ, V.kh., 3, 66.2 | 
	| śudhyanti ṭaṅkaṇaṃ śaṃkho varāṭāñjanagairikam / | Context | 
	| RRÅ, V.kh., 3, 95.2 | 
	| vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam // | Context | 
	| RRÅ, V.kh., 8, 29.2 | 
	| raso mūṣakapāṣāṇaṃ phaṭkirī nīlam añjanam // | Context | 
	| RRÅ, V.kh., 9, 29.1 | 
	| vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam / | Context | 
	| RRS, 3, 1.1 | 
	| gandhāśmagairikāsīsakāṅkṣītālaśilāñjanam / | Context | 
	| RRS, 3, 101.1 | 
	| sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param / | Context | 
	| RRS, 3, 102.1 | 
	| sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam / | Context | 
	| RRS, 3, 107.0 | 
	| añjanāni viśudhyanti bhṛṅgarājanijadravaiḥ // | Context | 
	| RRS, 3, 108.0 | 
	| manohvāsattvavat sattvam añjanānāṃ samāharet // | Context | 
	| ŚdhSaṃh, 2, 12, 138.1 | 
	| raso'yamañjane dattaḥ saṃnipātaṃ vināśayet / | Context |