| ÅK, 2, 1, 2.1 |
| idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho / | Context |
| ÅK, 2, 1, 3.2 |
| saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho // | Context |
| MPālNigh, 4, 17.2 |
| trinetro roṣaṇaḥ svāmī harabījaṃ rasaḥ prabhuḥ // | Context |
| RAdhy, 1, 10.1 |
| śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / | Context |
| RArṇ, 11, 12.2 |
| jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // | Context |
| RArṇ, 16, 1.4 |
| vajrādijāraṇaṃ cāpi kathamājñāpaya prabho // | Context |
| RArṇ, 8, 1.3 |
| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Context |
| RājNigh, 13, 106.2 |
| amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // | Context |
| RCūM, 13, 33.1 |
| evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam / | Context |
| RMañj, 1, 3.1 |
| he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / | Context |
| RRS, 3, 2.2 |
| gandhakasya tu māhātmyaṃ tadguhyaṃ vada me prabho // | Context |