| BhPr, 1, 8, 96.2 |
| upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ // | Context |
| RAdhy, 1, 24.1 |
| muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram / | Context |
| RArṇ, 16, 1.3 |
| baddhasya rasarājasya kathaṃ drāvaṇamīśvara / | Context |
| RArṇ, 16, 12.2 |
| īśvarastasya vijñeyo devadevo jagadguruḥ // | Context |
| RCint, 3, 2.2 |
| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Context |
| RCint, 3, 42.1 |
| phalaṃ cāsya svayamīśvareṇoktam / | Context |
| RCint, 3, 159.4 |
| ityādīni karmāṇi punaḥ kevalamīśvarānugrahasādhyatvānna prapañcitāni // | Context |
| RCint, 8, 25.1 |
| ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / | Context |
| RCint, 8, 36.2 |
| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Context |
| RCint, 8, 59.2 |
| jīvitārogyamanvicchannārado'pṛcchadīśvaram // | Context |
| RCūM, 15, 65.2 |
| vinā bhāgyena tapasā prasādeneśvarasya ca // | Context |
| RCūM, 5, 61.1 |
| nandī nāgārjunaścaiva brahmajyotirmunīśvaraḥ / | Context |
| RRS, 3, 3.1 |
| īśvara uvāca / | Context |
| RRS, 9, 63.1 |
| nandī nāgārjunaścaiva brahmajyotir munīśvaraḥ / | Context |