| BhPr, 1, 8, 98.1 |
| vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / | Context |
| RAdhy, 1, 6.1 |
| tato'tra vyaktam ukte'pi granthārthe mukhyaniścayāt / | Context |
| RArṇ, 11, 99.1 |
| hīramukhyāni ratnāni rasocchiṣṭāni kārayet / | Context |
| RArṇ, 12, 365.1 |
| girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ / | Context |
| RArṇ, 5, 34.2 |
| pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai / | Context |
| RArṇ, 7, 58.1 |
| vidyādharībhirmukhyābhiraṅganābhiśca yoṣite / | Context |
| RArṇ, 8, 49.2 |
| gairikeṇa ca mukhyena rasakena ca rañjayet // | Context |
| RArṇ, 8, 58.2 |
| vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam / | Context |
| RMañj, 2, 7.2 |
| piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // | Context |
| RRĂ…, V.kh., 17, 63.1 |
| vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt / | Context |
| RRS, 3, 4.1 |
| vidyādharādimukhyābhiraṅganābhiśca yoginām / | Context |
| ŚdhSaṃh, 2, 11, 94.1 |
| mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām / | Context |
| ŚdhSaṃh, 2, 12, 9.1 |
| tato rājī rasonaśca mukhyaśca navasādaraḥ / | Context |